Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८६॥
ॐARKARISM
लिसमुदायो नेष्यते तर्हि किं व्यवहारकार्यमिति चेत्, न, तथा सति सम्यग्ज्ञानदर्शनक्रियाप्रियाणां शुक्लध्यानं ध्यायतामपि केव-131 जल्पानां लिपार्श्वस्थानां मुनीनां केवलं नोत्पद्यत इति तस्य तत्प्रतिबन्धकता स्पष्टव, किञ्च-केवलिना विहारस्त्वया क्षेत्रस्पर्शनया मन्यते,
समाधान न पुनररमन्मत इवास्माद् ग्रामादमुकामे मया विहर्तव्यामिति विमर्शनया, तेन स्पर्शनाबलाद्वयोः केवलिनोर्मेलने का गतिः, मवता कथमिति चेत्, धर्मोपदेशो यथापर्याय, स्थितिस्तु केवलिपपदीति सम्प्रदायात्, "अप्पडिरूवो विणओ णायब्वो केवलीण" मिति पुष्पमालावचनात्, न चैव मेलनं न स्यादेवेति वाच्यं, नियामकाभावात्, अत एवादिपुराणे--"इत्थं स विश्वविद्विश्वं, प्रीणयन् स्ववचोऽमृतैः । कैलासमचलं प्राप, पूतं सन्निधिना गुरो ॥१॥ रिति, कैवल्येऽपि भगवत्समीपे गतिरुक्ता, तथा हरिवंशे-"क्रमाद्वाणारसाबाह्ये, समागत्य स्वलीलया । शुभध्यानेन घातीनि, हत्वा केवलिनोऽभवन् ॥ १॥ इन्द्रादिभिः समास्ते, त्रयोऽपि जिनपुङ्गवाः । भव्यान् सम्बोधयन्तश्च, प्राप्ता राजगृहे बहिः॥ २॥ शुद्ध शुद्धशिलापीठे, विस्तीर्ण तत्र निश्चले । जरामरणनिर्मुक्ते, सम्पापुर्मोक्षमव्यय ॥३॥ मिति, एतेन केवले उत्पन्नेऽपि व्यवहाराचरणं न विरुद्धमिति साधित, तेन उत्पन्चकेवलाया अरण्यकाचायेसाध्व्याः पुष्पचूलाया आहारानयनं चण्डरुद्राचार्यशिष्यस्य कैवल्येऽपि गुरुभक्तिः मृगावत्याः कैवल्येऽपि सपेनिवेदनं परस्पर| क्षमणया द्वयोश्चन्दनामृगावत्योः कैवल्ये सहावस्थितिरित्यादि चर्चयन्ति तत्प्रत्युक्त, प्रतिपत्तव्येन यावता केवलित्वं न ज्ञातं तावता छद्मस्थस्यापि यथासम्भवं व्यवहाराचरणे दोषाभावात्, ज्ञाते पुनर्यथार्हमेव प्रवर्तनीयमिति, यत उक्तं पञ्चवस्तुकसूत्रवृत्ती व्यवहारोऽपि बलवान् वर्तते, यत् छबस्थमपि सन्तं चिरप्रव्रजितं वन्दते अर्हन केवली यावद्भवत्यनभिज्ञः स चिरप्रव्रजितो
॥१८६॥ जानानो धर्मतामेनां व्यवहारगोचरामिति व्यवहारगाथाव्याख्यायाम् ॥ श्रीवीरेण छिका कृता तत्र किं बाधकं १,
COOTECH
+MORE
For Private and Personal Use Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234