Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥ १८४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किन्तु बाहुल्येन न कश्चिद्गच्छतीति तत्र भविव्यताया वैचित्र्यमेवेति दिक् ।। एवमष्टोत्तरशतसिद्धावपि अवगाहनागुरूणां गमनिका भाव्या । असंयतपूजा तूभयनयप्रसिद्धा इति, “शृणु देवि ! प्रवक्ष्येऽहं शीतलाख्यजिनेशिनः । तीर्थान्ते श्रीजिनेन्द्राणां घूम्मो नाशं प्रयातवान् ||१||” इति हरिवंशे १४ अधिकारे; दिङ्मात्रमेतत् वस्तुतस्तु न किमपि समाधानमाश्चर्याणां घटते, आश्रर्यत्वलक्षणस्वरूपव्याघातात्, किन्तु वक्रे दारुणि वक्रवेधन्यायेन तदंगीकृतपदार्थचचैव प्रतिवचः, तथाहि-त्वन्नये चक्रवर्त्तिमानमन आश्रय, तन विचारसह, अजातचक्रित्वाभिषेकस्य चक्रिणोऽपि बाल्यादौ पलायनाद्युपद्रव्यस्य ब्रह्मदत्तचत्रिकृष्णहर्षादिवददोषात् । द्वितीयं प्रागेवाकिञ्चित्करं ज्ञापितम् । श्रीमल्लिनेमिनोर्द्वयोरेव कुमारत्वमपरिणयनापेक्षया स्वातन्त्र्यराज्यभोगापेक्षया वाई, आये । द्वयेऽपि न तत्र कश्विद्विरोधो, दृश्येत च साम्प्रतमपि परिणीतानां राजपुत्राणां पितरि जीवति कुमारव्यवहारः, आपेक्षिकं चैतत्, निर्ग्रन्थत्ववत्, यथा गृहादिपरित्यागापेक्षया निर्ग्रन्थत्वं षष्ठगुणस्थाने, मिथ्यात्ववेदाद्यन्तरंगक्षेत्रादिबहिरंगग्रन्थपरित्यागापेक्षया निर्ग्रन्थत्वं क्षीणकषाये, यदुक्तं गोमहसार वृत्तौ - "क्षीणकषायः परमार्थतो निर्ग्रन्थो, ग्रन्थाः परिग्रहा मिथ्यात्ववेदादयोऽन्तरंगाचतुर्दश, बाहिरंगाच क्षेत्रादयो दश, तेभ्यो निष्क्रान्तः सर्वात्मना निवृत्तो निर्ग्रन्थ" इति मुख्यनिर्ग्रन्थलक्षणसद्भावात्, न प्रमत्तोऽनिर्ग्रन्थः, यतस्तत्रैवोक्तम्- - " संजलणणीकसायाणुदयाओ संजमो हवे जम्हा । मलजणणपमादोवि य तम्हा हु पमत्तविरओ सो ॥ ३२ ॥ यस्मात् कारणात् सज्ज्वलनानां क्रोधमानमायालोभानां नोकपायाणां च हास्यरत्यरतिभयशोकजुगुप्साखीपुंनपुंसकानां वेदानां तीव्रोदयात् यस्य संयमः सकलचारित्रं मलजननप्रमादोऽपि भवेद, स प्रमादसंयमवान् जीवः खलु स्फुर्ट प्रमचविरतो भवति । वत्तातपमाए जो बस पमचसंजओ होइ । सयसगुण सीलकलिओ महव्वई चित्तलायरणो ॥ ३३ ॥ For Private and Personal Use Only जल्पानां समाधानं ॥१८४||

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234