Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्राधे पुद्गलास्तथा परिणता इति नायं दोष इति चेत् न, तथा सति पश्चादपि तेन भोगे क्रियमाणे मातु सतीत्वप्रतिपत्तिरिति, किञ्च-12
जल्पानां देवादिना अनाभोगेन तथा सम्पादने न सतीत्वभंगा, 'मनोवाकायैरन्यपुरुषानुसंगानभिलाषिणी सती' ति तल्लक्षणात्, अन्यथा
समाधान ॥१८॥
त्वन्नयेऽपि ज्येष्ठाया महासत्या अपि सत्यकिना सतीत्वभंगः स्यात्, तुर्येपि विचित्रत्वाद्भावानां नासम्भवः, न वनस्पतयो ोते, न च तादेवैरधिष्ठिताः। केवलं पृथिवीसारस्तन्मयत्वमुपागतः॥१॥अनादिनिधनाचते, निसर्गात् फलदायिनःन हि भावस्वभावानामुपालम्मः
सुसंगतः॥२॥” इत्यादिपुराणे ९पर्वणि, तेन केषांचिदेकाकिनां जन्म केषांचिद् द्वितयतया जन्म केषांचित्पुरतः पादाभ्यां जन्म केषांचिच्छिरसा केषांचिदवयवाधिक्यं तन्न्यूनत्वं वा, अत एव सगरचक्रिणः सुता एकया खिया प्रसूताः षष्टिसहस्त्रा इति त्वन्नयेऽपि प्रतीताः, श्रूयन्ते चास्मनयेऽपि मतान्तरेण, किंच-मातुर्नाड्याः पुत्रनाड्याः स्पर्श एव, न तु तस्या एव ऐक्यं, येन छेदप्रसंगः, स्पर्शनव तत्तदाहारपरिणामात, लोमाहार एव न कावलिकाहार इति, भगवत्याम्- "माउरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवफुडा" तथा "अवराविय णं पुत्तजीवपडिबद्धा माउजीवफुडा" इति वचनात, तेन मातुः पुत्रस्य नाड्योः स्पर्शेनैक्यं प्रतिभासमानमपि न वस्तुतः, योऽपि वल्लीफलदृष्टान्तस्तत्रापि नागवल्लीदलाना लतातः छेदेऽपि परस्परपुद्गल| धारया यावदल्लीछेदं सञ्जीवनप्रसिद्धेः, फलानामपि केषांचिद्वहुकालं सजीवनप्रत्यक्षाच नासम्भवः, अन्यथावा समवायांगसूत्रे भवान्तरस्यैवोक्तत्वान्न दोषो, न च तेनैव शरीरेण कथं भवान्तरं स्यादिति, भगवत्या गर्ने चतुर्विशतिवर्षकायस्थिती तथादर्शनात् इति दिक् । स्त्रीतीर्थेऽपि प्राग्भवे तथाविधमायावाहुल्यजन्यस्त्रीवेदवशात्तदावे को विरोध इति चेन्महावतिनस्तपस्पतस्तद्वन्ध एवं
॥१७८॥ विरुद्धो गुणस्थानद्वय एतद्वन्धादिति चेत्, न, द्रव्यतः पुंल्लिङ्गस्य भावतः स्त्रीवेदं वेदयतः क्षपकश्रेण्याऽऽरोहस्य त्वये प्रामाण्यात्, न
SHA.AAAAA-%
For Private and Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234