Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kebatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोल सुन्दरी, सापि स्वीबुध्ध्या कियत्कालं रक्षिता, दीक्षाविलम्बः ३० भरतस्य गार्हस्थ्ये केवलं ३१ द्रौपद्याः पञ्चभकत्वं ३२ चण्ड- द अन्यलिंग
रुद्राचार्यः शिष्येण स्कन्धे समुत्पाटितः, शिष्यस्य तेन केवलं जातं ३३ श्रीवीरस्य जमाली जामाता ३४ कपिलकेवलिनो नृत्यं३५ सिद्धिः ॥१७॥
वसुदेवस्य द्वासप्ततिसहस्राः स्त्रियः ३६ बाहुबलिनो देहोच्चत्वं पश्चधनुःशतानि ३७ शूद्राणां गृहे मुनीनामशनग्रहणे न दोषः ३८ जल्पाश्च देवमानुष्ययोरन्योऽन्यभोगः ३९ सुलसाया युगपद् द्वात्रिंशत् सुताः ४० त्रिपृष्ठस्य प्रथमहरेभगिनी माता च ४१ वीरस्यानायेदेश | विहारः ४२ तुर्यारके म्लेच्छा आर्यभूमौ ४३ चतुःशतक्रोशा देवैकक्रोशस्य ४४ प्राणान्तकष्टे व्रतभंगपि न पापं ४५ उपवासे
औषधभक्षणं ४६ चक्रिणश्चतुःषष्टिसहस्रस्त्रीणां नित्यं वैक्रियदेहेन भोगः ४७ यतीनां दण्डकरक्षणं ४८ यतीनां कर्मबुद्धिः ४९ मरु| देव्या हस्तिस्थिताया अपि मुक्तिः ५० मुनीनां द्विवारं भोजनं ५१ साभरणवसनानां मुक्तिः ५२ अष्टादश दोपा अन्यथैव ५३ चतुर्विंशदतिशया अप्यन्यथैव ५४ यौगलिकानां शरीरं न मरणसमये कर्पूरवदुड्डीयते ५५ केवलिनः शरीरमपि तद्वदेव ५६ केवलिशरीराज्जीववधः ५७ स्वर्गमध्ये तीर्थकरदंष्ट्रापूजा ५८ श्रीवीरेण मेरुश्चालितः ५९ तीर्थकरपातुश्चतुर्दशस्वमदर्शनं ६० गंगादेव्या भरतेन भोगः ६१ षण्णवतिभोगभूमयो न ६२ चर्मजलपाने दोषो न ६३ घृतपकं पर्युषितं न स्यात् ६४ अक्षतफलभोगः |६५ ऋषभस्वामिनो न नीलयशोनृत्यदर्शनाद्वैराग्यं ६६ श्रीवीरस्य मातापित्रोर्जीवतोन दीक्षाग्रहणमित्यभिग्रहः ६७ बाहुबली | यवनः ६८ द्वीन्द्रियकलेवरस्थापनार्चा ६९, नाभिमरुदेव्योयौंगलिकत्वं, ताभ्यां जिनजन्म ७० यौगलिकानां नीहारः ७१ शला
॥१७॥ कापुरुषाणां नीहारः ७२ यादवजैनमांसभक्षणं ७३ मानुषोत्तरपर्वतात्परतो मनुष्यगतिर्मन्यते ७४ चतुर्विशतिः कामदेवा न मन्यन्ते ७५, नवनवोचरविमाना न मन्यन्ते ७६ कामाभिलाषे मुनेः बीदानेनापि श्राद्धस्य स्थिरीकरण योग्य ७७ भरतरावतक्षेत्रदशकं
HAMAROSAGAR
SEARC%AARAAG
For Private and Personal Use Only

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234