________________
Shri Mahavir Jain Aradhana Kendra
पुतिप्रबोधे
॥ १७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचारांगादि श्रुतज्ञानं सम्प्रति समयानुभावाद् व्यवच्छिद्यमानमपि किंचिदवशिष्टं तत्र प्रमाणं कुरुते, तत्प्रामाण्ये स्वमतोच्छेदात्, ज्ञाताधर्म्मकथा मल्लिनाथस्य स्त्रीत्वेऽपि तीर्थकरत्वाद्, भगवत्यङ्गे श्रीवीरजिन स्याहारोपलाम्भाद् देवानन्दाया मोक्षगमनादिसिद्धान्तात्, यो यादृशं मतं स्थापयति स तत्प्रतिपक्षाक्षरव्यञ्जकं सूत्रं न प्रमाणयत्येव, तथा च आचाराङ्गादिसूत्राणि गोमट्टसारादिस्वशास्त्रे प्रतिपादितानि पूजापाठादिषु पूजाविषयीक्रियमाणान्यपि सम्प्रति तानि व्यवच्छिन्नानि, देवताम्बरमते साम्प्रतं वाच्यमानानि सर्वाणि परिकल्पितानीति मनुते तेन श्वेताम्बराणां शासने या श्रद्धा तस्या दिगम्बरान्तरं बहुलं, तत्र मुनीनां वस्त्रधारणं १ जिनप्रतिमायाः परिधापनिकाद्यङ्गपूजा २ खीमुक्तिः ३ केवलिभुक्तिः ४ गृहस्थवेषे सिद्धि: ५ अन्यलिङ्गिवेष सिद्धिः ६ एते जल्पाः सविस्तरं समाहिताः । द्वादश देवलोकस्थानानि कल्पोपपन्नसुराणां ७ नीचकुलोत्पन्नस्यापि सिद्धिः ८ सामान्यकेवलिनो रोगः ९ तदुपसर्गश्च १० श्रीवीरस्य स्कन्धे देवदूष्यस्थापने तदर्द्धविप्रदानं ११ गच्छतां भुञ्जानानां केवलज्ञानप्राप्तिः १२ समवसरणे जिननाग्न्यादर्शनं १३ स्त्रीणां महाव्रतानि १४ चतुःषष्टिरिन्द्राः १५ एते जल्पाः प्रासङ्गिकनीत्या साधिताः, तदवशिष्टाः श्रीवीरस्य लेखशालाकरणं १६ तीर्थङ्कराणां वार्षिकदानं १७ श्रीवृषभदेवस्य सहजातसुमङ्गलाभोगः १८ तस्यैव धृतरूपसुनन्दात्रीभोगः १९ दशाश्चर्याणि २० श्रीनेमिमल्लिजिनौ द्वावेव कुमारौ २१ बाहुबलिना केवलित्वे जिनप्रदक्षिणाविनयः कृतः २२ श्रीवीरेण छिक्का कृता २३ श्रीगौतमस्वामिना स्कन्दपरिव्राजकसत्कारः कृतः २४ समयपर्यायस्य कालद्रव्यता, न काला या वल्लोकव्याप्तिः २५ श्रीमुनिसुव्रतप्रभोगणधरोऽश्वः २६ साधोर्मासग्रहणं २७ साधूनां प्रतिगृह भ्रान्त्वा भिक्षा ग्रहण स्वाश्रयवसतौ समानीय तदशनं २८ धर्म्मद्वेषिणो मारणेऽपि न पापं विष्णुकुमारवत् २९ भरतस्य ब्राह्मी भूगिनी बाहुबलिनः
For Private and Personal Use Only
अन्यलिंग सिद्धिः जल्पाथ
॥ १७० ॥