Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥१६९॥ SESAMSUNSEEK पयडीण नियरं णासइ भावे ण दव्वेण ॥२॥ अस्यार्थः-कर्मप्रकृतीनां निकर भावे सति नाशयेत, न तु द्रव्येण इति, न पुनर्भा-अन्यलिङ्ग वेन द्रव्येण कर्मप्रकृतिनिकरं नाशयतीत्ययमर्थः,भावप्राभृते भावस्यैव प्राधान्योपदेशस्य सौष्टवात, न तु द्रव्यभावयोस्तौल्येन,'भाव'| सिद्धिः | इत्यत्र सत्सप्तमीव्याख्यानं, यद्वा तृतीयार्थे सप्तमी, प्राभृते विभक्तिव्यत्ययस्योक्तत्वात्, तत एव पूर्वापरायोः सान्वयता, अन्यथा | जलपाश्च वैषम्यादिति सिद्धा गृहस्थलिंग सिद्धिः, अनयैव नयदिशान्यलिंगेऽपि, उक्तंच-"अनाद्यमिथ्यागपि, श्रित्वार्हद्रूपतां पुमान् । साम्यं प्रपन्नः स्वं ध्यायन , मुच्यतेऽन्तर्मुहूर्त्ततः॥१॥ आराध्य चरणमनुपममनादिमिथ्यादृशोऽपि यत् क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रैष्ट ॥२॥" न केवलं सादिमिथ्याष्टिरविरतिसम्यग्दृष्टिः श्रावको वा इत्यपिशब्दार्थः, द्रव्यतः पुंल्लिंग एव निग्रन्थलिंगमा श्रित्य माध्यस्थ्यं प्राप्तः आत्मानं समादधानः किंचिदूननाडिद्वयमात्रतो द्रव्यभावकमभिः स्वयमेव विश्लिष्यते इति आशाधरश्रावकाचारसूत्रवृत्ती, न चाहद्रूपकथनात् द्रव्यचारित्रमागतमिति नाग्न्यस्यैव द्रव्यलिंगत्वात, भरतादेरिव तस्य मिथ्याशामविरोधात्, यस्तु संसगेनिषेधः स तु नयानुवादजन्यो न प्रमाणपथपान्थः, प्रतिबोधादी प्रश्नोत्तरादौ संसर्गेऽपि धर्मदास्येवता नैश्चल्यात् , स्वप्नज्ञानविषयीकृतमोदकदृष्टान्ते तु स्वप्नज्ञानजन्यकर्मबन्धेनैवोचर, लोकेऽपि स्वप्नजन्यभयस्य पूत्कारादिना प्राकट्येन प्रवृत्तिदृश्यत एवेति सर्व सुस्थमिति गाथार्थः ॥ २१ ॥अथ नाटकान्ते नान्दीनिषि:आयारंगप्पमुहं सुयणाणं किमवि नो पमाणेइ । सेयंवराण सासणसद्धाइ तयंतरं बहुलं ॥२२॥ ॥१६९॥ आचाराङ्गप्रमुग्वं श्रुतज्ञानं न किमपि प्रमाणयति । श्वेताम्बराणां शासनश्रद्धायास्तदंतरं बहुलम् ॥२२॥ SRRIAGRA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234