Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandir
केवलिनो वाणी
युक्तिप्रबोधेट क्षेत्राश्रयणस्योक्तत्वात् , एतेन च केवलोत्पत्त्यनन्तरमेव सूक्ष्मक्रियाध्यानप्रतिपत्तिईत इति मतं निरस्तं, ध्यानत्रयसाकर्यात् ,
| एक केवलादाचतुर्दशगुणस्थानं, द्वितीयं योगध्यान मासादिसावधिक, तृतीय सूक्ष्मक्रियमान्तर्मुहूर्तिकमिति, तथा च सूत्रविरोध ॥१३७॥
इत्यादि 'केवलेति' गाथा ६२ व्याख्यायां गोमदृसारवृत्ती क्षीणकपायगुणस्थानकालचरमभागवर्ति एकत्ववितकावीचाराख्यद्वितीय शुक्लध्यानप्रभावेन ज्ञानदर्शनावरणान्तरायाख्यघातित्रये विनाशिते सति केवलज्ञानवान् योगेन मनोवाक्कायकम्मोन्यतमेन युक्तः सयोगजिना, सूक्ष्मक्रियाप्रतिपातिरूपशुक्लध्यानसामर्थ्येन योगाख्यं कर्म निरुणद्धि' इति कथनात् , अन्यत्रापि तथैव | प्रसिद्धः, न च केवलानन्तरं तावत्काल पूर्वकोटिं यावद् ध्यानस्थितिरिति सम्भाव्य, ध्यानस्यान्तर्मुहूर्तमेव स्थितेः, यदुक्तमभियुक्तशिरोमणिभिरुमास्वातिवाचकैः'उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्ता' दिति, जीवसमासान्तरश्लोकेऽपि'अवितर्कमवीचारं, सूक्ष्मकायावलम्बनम् । सूक्ष्मक्रियं भवेद् ध्यान, सर्वभावगतं हि तत् ॥ १॥ काययोगेतिसूक्ष्मे तत्, वर्तमानो हि केवली । शुक्लं ध्यायति संरोडु, काययोग तथाविधम् ॥२॥ अवितर्कमवीचार, ध्यानं व्युपरतक्रियम् । परं निरुद्धयोग हि, तच्छेलेश्यामपश्चिमम् ॥३॥ तत्पुना रुद्धयोगः सन् , कुर्वन् कायत्रयासनः । सर्वज्ञः परमं शुक्लं, ध्यायत्यप्रतिपाति तत् ॥ ४॥' इति ध्यानप्ररूपणा, शुक्लं ध्यान द्विविध-शुक्लं परमशुक्लमिति द्विविधम् , आद्य पृथक्त्त्ववितर्कवीचारमेकत्ववितर्कावीचारमिति, परमशुक्लं द्विविधं- सूक्ष्मक्रिया प्रतिपाति समुच्छिन्नक्रियाऽनिवृत्ति, तल्लक्षणं द्विविधं- बाह्यमाध्यात्मिकं च, गात्रनेत्रपरिस्पन्दरहितं जम्भजृम्भोद्गारादिवर्जितमनभिव्यक्तप्राणापानप्रचारत्वं उच्छिन्नप्राणापानप्रचारत्वं अपराजितत्वं बाह्य, तदनुमेय परेषामात्मनः |स्वसंवेद्यमाध्यात्मिकं तदुच्यते भावनासंग्रहेपि, एतदेवादिपुराणे-पुनरन्तमुहूर्तेन, निरुन्धन् योगमाश्रवम् । कृत्वा वाङ्मनसे सूक्ष्म,
ast-ticketestx
AARA%
॥१३७॥
For Private and Personal Use Only

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234