Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोये ननु अयं क्रियासमुच्चयः प्रयत्नमन्तरा स्वभावभूतः, कवलाहारक्रियायाः समुदायस्तु न तथेति चेत्, न शरीरवाङ्मनोद्वारा विहित- केवलिप्रयत्नं विना चेतनस्य क्रियाकारकत्वानुपपत्तेः, स्वभावपक्षे सिद्धानामपि ततप्रसंगः, अत एव प्रवचनसारवृत्तीस्वभावपदेन बद्धि-I&ा नश्चलपूर्वकत्वं व्याख्यातं, किंच समवसरणेवस्थानं प्राङ्मुखमुदङ्मुखं वा भवति, विहारग्रामो दक्षिणस्यां पश्चिमायां वा, तदा व्यावर्तन नादिक्रिया स्थान वा, प्रथमे इच्छाप्रसंगः, परे विहारभंगः, अपि च-चातुर्मुख्य किं प्राङ्मुखत्वमुदङ्मुखत्वं वा?, सर्वत्र साम्पादिति, यस्त्व- समुदाय: ब्ददृष्टान्तस्तत्रापि गमनावस्थानादौ वायुकृतप्रयत्नस्य स्खीदृष्टान्तेऽपि यौवनोन्मुखवेदबहुलाधुदीर्णात्मप्रयत्नस्य मायाचारे हेतुता, न स्वभावालम्बनं श्रेयो, जैनानां केवलस्वभावस्य हेतुत्वानुचितत्वात् , इतरशब्दे वायोरनपेक्षा वीणां सर्वासां शिक्षानपेक्षा च स्यात् , अस्ति च स्त्रीणां कर्मवैचित्र्यात् मायाचारवैचित्यमेव, अस्तु वा तद् , तद्वदेव कवलाहारक्रियाया अपि बुद्धिपूर्वकत्वेन मोहपूर्वकत्वाभावसिद्धेः, यदपि केवली कवलानाहरेत् किमर्थमित्यायुक्तं तत्र वयं त्वामेवाभिपृच्छामः- कथंकारं नाहरेत ?, महोपसर्गसहनार्थ वा १ आतंकहेतो; २ अंगसंन्यासहेतो; ३ जीवदयाहेतोर्वा ४ तपोऽर्थ वा ५ ब्रह्मचर्यहेतो; ६ आत्मनोऽनन्तबलत्वख्यापनार्थ वा ७अतिशयज्ञापनार्थ वा ८ परदृष्टिविषमयाद्वा९जुगुप्साहेतोवो १० नीहारादिभयाद्वा ११ अन्नस्याशीचाद्वा १२ निगोदादिजीवपीडाऽशुचिद्रव्येक्षाजातानुकम्पाजुगुप्साभ्यां वा१३-१४सम्यग्ज्ञानदर्शनचारित्रपलायनभयाद्वा१५अनन्तसुखत्वाद्वा१६?, नाद्यौ, तयोमेगवति अनंगीकारात्, न तृतीयः, भगवतः कृतकृत्यत्वेनांगसंन्यासस्यानर्थकत्वात्, न तुये, प्रासुकाहारेणापि तद्भावात् , ॥१४४॥ अन्यथा संयतानां तदुपादाने प्राणिघातेनासंयतत्वापातात, न पंचमोज्नंगीकारात्, इच्छानिरोधलक्षणं तपस्तु स्थानादिक्रियाबदस्यानिषेधकत्वात्, न पष्ठो, ब्रह्मचर्यस्य अस्माभिरपि अनपेयत्वात् किं नाम कालाहारेण वराकेण, अन्यथा संयतानामपि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234