________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ १५८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिविलयं देहे, विशुद्धस्फटिकामले || १ ||' इत्यादिपुराणे २५ पर्वणि, यदि च परमौदारिकं पूर्वदेहादभिन्नमेव तर्हि किमौदारिकनिरूपणीया योगाः १, तस्मादौदारिकविशेष एव परमौदारिकमिति न तच्छरीरकूरणात् कवलाहारनिषेधः सुकरः, आदिपुराणे १४ पर्वणि 'तदस्य रुरुचे गात्रं, परमैौदारिकाह्वयम् । महाऽभ्युदयनिःश्रेयसार्थानां मूलकारण ॥ १ ॥ मिति ऋषभप्रभोर्यौवने राज्ये तत्कथनात्, योऽपि नोकम्मारस्तत्रापि नौदारिकस्य तेन स्थितिर्युक्ता, वर्गणाकर्षणरूपस्याहारस्य केवलात् प्रागपि सद्भावात् न चापसिद्धान्तः, गोमट्टसारवृत्तौ तदुक्तेः तथाहि सूक्ष्मसम्परायगुणस्थाने गु. १ सूक्ष्म० जी१ प. ६ प्रा० १० सं. १ प ग० मई १ पं. काय १ त्र यो ९ वे० क १ ज्ञा ४ सं० १ सूक्ष्म० द ३ ले ६ भा० १ स २ उक्षा० सं० १ ० १ उपयोग ७। उपशान्तगुणस्थाने गु १ उप जी १ प ६ प्रा १० सं० ग १ मई १ पंका १ त्र यो ९ वे० क० ज्ञा ४ सं १ यथा द ३ ले६ भा. १भ १ स २ उ० क्षा० सं. १ आ० १ उ ७ । क्षीणे गु १ जी १ प ६ प्रा १० सं० ग०१ मई १ पं० का ० १ त्र यो ९ वे० क० ज्ञा. ४ सं० १ यथा० द ३ ले ६ भा १ भ० १ स १ क्षा० सं० १ ० १ उ० ७ इत्यादि. यद्यत्र वर्गणाकर्षणरूपो नोकर्म्माहारो न भवेत्तदा कतरोऽयमाहारो, न चास्मन्नयवत् कवलाहारं कुर्वतां क्षपकश्रेणिस्त्वन्नये ऽभ्युपेयते येन तदाहारसम्भवोऽपि, न चान्यः कश्चिदाहारो लोमाहाररूपस्त्वया स्वीक्रियते, त्वन्मते शाहारस्य षट्प्रकारकत्वनियमात् षण्णां भेदानामपि 'णोकम्मं तित्थयरे' इत्यादि स्वामिनैयत्याच्च, किंच- युदुर्गणाकर्षण तत् किं सकारणमकारणं वा १, कारणमपि घातिकर्मक्षयः परमौदारिकं वा शक्तिविशेषो वा नाद्यः केवलज्ञानादिवन्नैयत्यप्रसंगात्, न द्वितीयः, प्राक् परास्तत्वात् तृतीयश्वेन विवादः तत्र, अस्माभिरपि तत्र शक्तिविशेषकारणिकलोमाहारस्यांगीकार्यत्वात्, यदवोचुः श्रीशीलांकाचार्याः- “कावलिकव्यतिरेकेण प्रतिसमयमाहारकः,
For Private and Personal Use Only
केवलि
मुक्ति
सिद्धिः
।। १५८॥