Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥१६४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुने । भावेण होइ नग्गो मिच्छताई य दोस चइऊण । पच्छा दव्वेण मुणी पयडर लिंग जिणाणाए ॥१॥" अस्या अप्यर्थः - 'भावेन' परमधर्म्मानुरागलक्षणजिनसम्यक्त्वेन 'नग्नः' वस्त्रादिपरिग्रहरहितो मिथ्यात्वादिआश्रवद्वाराणि त्यक्त्वा पश्चाद् द्रव्येण 'लिंग' जिनमुद्रा प्रकटयति जिनस्याज्ञया, अत्र केचिद्बीजांकुरन्यायं भावाद् द्रव्यं द्रव्याद्भाव इत्येवमुपदिशन्ति, तदसम्यक्, द्रव्यलिंगे सति भावलिंग | भवति न भवति वेति समयसारवृत्तिवचनात् 'भावपूर्वकत्वादेव सर्वस्ये' ति न्यायाद्भाव लिंगपूर्वकमेव द्रव्यलिंगमिति नियमाच्च, द्रव्यलिंग तु बाह्यं नान्तरस्य भावलिंगस्य निश्चयाज्जनकम्, अभव्यानां तथात्वात्, यतु उपदेशमालायाम् - "धम्मं रक्खइ वेसो” इत्युक्तं तद्व्यावहारिकं भावलिंगजन्यस्य द्रव्यलिंगस्य स्थैर्यसाधनप्रतिपादकं मातुरुत्पन्नपुत्रस्य मातृप्रतिपालनवत् नैतावता मातृपुत्रयोरन्योऽन्याभिमुख्येन कार्यकारणभावः, केवलं मातृव्यवस्थानवत् केवलस्यापि भावस्य व्यवस्थानात, अंत एव"भावो य पढमलिंगं ण दव्दलिंगं च जाण परमत्थं । भावो कारणभूओ गुणदोसाणं जिणा बिंति ॥ १ ॥” इति भावप्राभूते, | अस्तु वा बीजांकुरन्यायस्तथापि यस्माद् द्रव्यलिंगाद्भाव लिंगोत्पत्तिः तद् द्रव्यलिंगमध्यात्मकृतं सम्यक्त्वादिप्रतिबन्धकापगमरूपमेव, यदुक्तमिन्द्रनन्दिना समयभूषणे - 'द्रव्यलिंगमिदं ज्ञेयं, भावलिंगस्य कारणम् । तदध्यात्मकृतं स्पष्टं न नेत्रविषयं यतः ॥ १ ॥ " यद्वा जन्मान्तरीयद्रव्यलिंगमेव तत्तदावरणकर्म्मक्षयोपशमकरणेन भावलिंगस्य कारणं भवतीति, तेन गृहस्थानामपि प्राग्भवे क्षिप्तबहुकर्म्मणां मोक्षे न किश्चिद्वाधकं पश्यामः, तवापि समये तथाऽगीकारात्, यदुक्तं द्रव्यसंग्रहवृत्ती"पि भरतसगररामपाण्डवादयो मोक्षं गताः तेऽपि पूर्वभवे भेदाभेदरलत्रय भावनया संसारस्थितिं स्तोकां कृत्वा पथान्मोक्षं गता " इति अस्मन्मते पञ्चवस्तुकवृत्तौ चायमेवार्थ:- तेसिपि य भावचरणं तद्दाविहं दुव्वचरेणपुब्वं । अनaat
For Private and Personal Use Only
गृहिअन्यलिंगसिद्धिः
॥१६४॥

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234