Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलि मुक्तिः
4-
HOU
युक्तिप्रबोधे । वा ३ विसूचिकादिव्याधिर्वा ४ इर्यापया वापधातूपचयादिना रिरंसा वाईनिद्रा वा७?, नाद्यः, पुरो देवादिगाने नृत्यविधाने गन्धो॥१४६॥
दक पुष्पवृष्टौ चतुःषष्टिचामरोद्भाव्यमानांगस्पर्शिपवने च मतिज्ञानानुषंगात्, तत्परिहारस्याशक्यत्वात्, न च कवलाहारः सुखेन त्यज्यते, परवस्तुदशेनादि दुस्त्यजमिति वाच्यम् , कवलाहारस्य रसज्ञानकारणवदपज्ञानकारणचक्षुषोरपि मुद्रणादिना सुत्यजत्वात्, अथ तयोर्मेषो नास्तीति चेत्, न, मनुष्यगतौ यावज्जीवं नैरुज्ये तत्सम्भवात्, एतदतिशयस्य प्रतिवाद्यनङ्गीकारोऽपि, न द्वितीयो, ध्यानस्य किंचिद्नपूर्वकोटिं यावदनवस्थानादित्युक्तं प्राक, अपिच-ध्यानस्य महान् कालो न भवत्येव, यदुक्तं भावप्राभृतवृत्ती-"मुहूर्त्तमध्ये ध्यानं भवति, न चाधिकः कालो ध्यानस्यास्ति, एतावत्यपि काले प्रलयकालमारुतवत्कर्मध्वंसाय ध्यानं भवती" ति, न चैवं लोके दुर्ध्यानस्यापि न महान् कालः सम्भवतीति ज्ञेयं, तत्रापि रौद्रातयोः परिवर्तनेनैव पष्ठसप्तमगुणस्थानादिवत् कालमहत्त्वात्, केवलिनस्तु ध्यानमेव पर्यन्तबादरयोगरोधादर्वाग् न सम्भवति, ध्येयाभावात्, अत एव त्वन्नयेऽपि आदिपुराणे २१ पर्वणि "छमस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगाश्रवस्य संरोधे, ध्यानत्वमुपचर्यते ॥१॥" इत्युपचारो, न वस्तुगतिः, न तृतीयः, परोपचिकीपोया अभावात् , यश्च धर्मोपदेशः स स्वभावत एवेति तवांगीकारात्, अस्मन्नये तु तृतीययाम एव भगवद्भुक्तेः शेषमशेषकालमुपकारकरणात्, न तुर्यः, परिज्ञाय हितमिताभ्यवहारात, न पंचमः, गमनादावपर्यापथवृत्त्या विहाराभावानुषंगात्, गगनगमनेऽपि बादरकाययोगानपायात्, न षष्ठसप्तमौ, रिरंसानिद्रयोोहदर्शनावरणकार्यत्वात्, तदभावादेव अवशिष्टो नीहारः स तावदस्मन्मतेऽस्त्येव, परं चादृश्यत्वानदोषाय, तथापि तव नैतत् पर्यनुयोज्यं, यतो हि त्वया मन्यते छावस्थ्येपि भगवतः कवलाहारे सत्यपि नीहारो नास्तीति ॥ नापि द्वादशः अतीतानागतयोः पर्याययोविनष्टानुत्पनत्वेनाकिंचित्करत्वाद्, अन्यथा कथं
NCCES
SINECRACC
|॥१४६॥
For Private and Personal Use Only

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234