Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
।। १४५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचर्यहेतो कंवलाहारो निवार्यः स्यात्, न चैतदस्ति, यदुक्तं वीरनन्दिभट्टारकेण ' क्षुच्छान्त्यावश्यकप्राणरक्षाधर्म्मयमा मुनेः । वैयावृत्त्यं च षड् भुक्तेः, कारणानीति यन्मतम् ॥१॥" न सप्तमः, अनन्तबलस्य भवन्नये छास्थ्येऽपि स्वीकारात्, तत्रापि कावलिकाहाराभावानुषङ्गात्, अथ तद्वलं भिन्नम् इदं तु सकलवीर्यान्वरायक्षयजन्यमन्यदेव, क्षायोपशमिकक्षायिकयोर्वैलक्षण्यादिति चेत्, सत्यम्, अस्मत्रयेऽपि मेरुप्रकम्पादिना बलातिशयात् परं शारीरं बलं क्षायोपशमिकं वीर्यं वा न कवलाहारविरोधकं तर्हि अनन्तानन्तद्रव्यपर्यायपरिच्छेदकत्व लक्षणशक्तिस्वरूपं किं तद्विरुद्धं १, तदेवार्हति अनन्तवीर्य मन्तव्यं, नान्यत्, यदुक्तं भावप्राभृतवृत्तौ "केवलज्ञानदर्शनाभ्यां अनन्तानन्तद्रव्यपर्यायस्वरूपपरिच्छेदनत्वलक्षणशक्तिरनन्तवीर्यमुच्यते, न तु कस्यचिद् घातकरणे भगवान् बलं विदधाति, सूक्ष्मगुणभावप्रसक्तेरिति ' बल सोक्खे ' ति गाथा व्याख्यायाम्, एवमनन्तसुखमपि भगवतोऽनन्तगुणसमुद्भवात् परमानन्दोत्पत्तिलक्षणमेव ज्ञेयम्, तथा चोक्तं विमानपङ्क्युपाख्यानपर्यन्ते - "शास्त्रं शास्त्राणि वा ज्ञात्वा, तीव्रं तुष्यन्ति साधवः । सर्वतत्त्वार्थविज्ञाना, न सिद्धाः सुखिनः कथम् ॥ १ ॥” इति एतेन यदुक्तं 'क्षुधायामनन्तबलमनन्तसुखं वा दुर्लभ' मिति निरस्तं तयोः कवलाहाराविरोधात् तेनैवादिपुराणे - सिद्धये संयमयात्रायास्ततनुस्थितिमिच्छुभिः । ग्राह्यो निर्दोष आहारो, रसासंगाद्विनर्षिभिः || १ || भगवानिति निश्चिन्वन्, योगं संहृत्य धीरधीः । प्रचचाल महीं कृत्स्नां चालयन्निव विक्रमैः ॥ २ ॥” इति २० पर्वणि ऋषभगोचरचारो । नाष्टमो मानासम्भवात् न नवमो भयाभावात्, न दशमः स्वयं जुगुप्साशून्यत्वात्, अन्येषां जुगुप्सा भविष्यतीति मया नाहर्त्तव्यमेवं वार्तागन्धस्य अप्यभावाच्च, अन्यथा नाग्न्ये मम जुगुप्सा भविष्यतीत्याशयेन चेलादानमपि स्यात्, नाप्येकादशो, यतोऽत्रादिशब्देन किं विवक्षितं १ मतिज्ञानप्रसक्ति १ र्थ्यानविभो वा २ परोपकारकरणान्तरायो
For Private and Personal Use Only
केवलि - मुक्तिः
॥१४५॥

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234