Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोध ॥१३६॥ वाणी विहतिः स्यात् । साक्षर एव च वर्णसमूहान् , नैव विनाऽर्थगतिर्जगति स्या ॥१॥ दिति । किंच-वऋचालनाद्यभावोऽपि कथं सिद्धः केवलिनो अनक्षरात्मकत्वाद्वाच इति चेत्, तदपि कथं सिद्धं ? वक्रचालनाद्यभावादित्यन्योऽन्याश्रयोऽपि, अथ वक्रचालनाद्यभावस्य 'जो अडोल पर्यकमुद्राधारी'त्यादि बादरकाययोगाभावात् सिद्धर्नान्योऽन्याश्रय इति चेत् , बादरमनोयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनोऽन्तर्मुहूर्तशेषायुर्वेद्यनामगोत्रः सूक्ष्मक्रियाप्रतिपातिभाग् भवतीति भावप्राभृते “बारसविह तव चरण मिति गाथाव्याख्यायां, तथा प्रथमं शुक्लध्यानं पृथक्त्त्ववितर्कवीचारं उपशान्तकपायेऽस्ति, क्षीणकषायस्यादावस्ति, तत् | शुक्लतरलेश्याबलाद् ध्यानमन्तर्मुहूर्त्तकालपरिवर्तनं, द्वितीयमेकत्ववितर्कावीचारं ध्यानमेकयोगेनार्थगुणपर्यायष्वन्यतमस्मिन्नवस्थानं, । ईदृशे शुक्लध्याने घातित्रयविनाशे केवली जायते, स यदाऽन्तर्मुहूर्तशेषायुष्कः समस्थितिवेद्यनामगोत्रश्च भवति तदा बादरकाययोगे | स्थित्वा क्रमेण बादरमनोवचनोच्छ्वासनिश्वासं बादरकाययोगं च निरुध्य ततः सूक्ष्मकाययोगे स्थित्वा क्रमेण सूक्ष्ममनोवचनो च्छ्वास निरुध्य सूक्ष्मकाययोगः स्यात् , तस्य सूक्ष्मक्रिया प्रतिपाति तृतीय शुक्लं, ततः परमशुक्लं प्रारभते, तत्र सर्वाश्रवनिरोध इति, | भावनासंग्रहे स्फुटमन्तर्मुहूर्तशेषायुष एव बादरकाययोगग्रहाणप्रतिपादनात् ततः पूर्व बादरकाययोगस्यावश्यं सत्त्वात् , सर्वथा बादरकाययोगाभावे क्रियाभावात् , पूर्व वप्रत्रयाधिरोहः पश्चाद्योजनोच्चकमलोपरि पादन्यासो निर्वाणसमये सम्मेतादिक्षेत्राश्रयणमित्यादि न घटते, न च सम्मेतादिक्षेत्रोपरि आकाश एव तदवस्थानमिति वाच्यं, "पावापुरस्य बहिरुन्नतभूमिदेशे, पद्मोत्पला ॥१३६॥ | 5ऽकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो, निर्वाणमाप भगवान् प्रविधूतपाप्मा ॥१॥" तथा " पद्मवनदीपिकाकुलविविधद्रुमखण्डमण्डिते रम्ये । पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः॥२॥ इत्यादिना क्रियाकलापवृत्तौ विविच्या RAMATLAB For Private and Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234