Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुक्तिप्रबोधे ॥१४॥ ASIANC3% भूता एव, अपि च-अविरुद्धमम्भोददृष्टान्ताद्, यथाऽन्दाकारपरिणतानां गमनमवस्थानं गर्जनमम्बुवर्ष च पुरुषप्रयत्नमन्तरेणापि केवलिदृश्यन्ते तथा केवलिनां स्थानादयो बुद्धिपूर्वका एव दृश्यन्ते, अतोऽमी स्थानादयो मोहोदयपूर्वकत्वाभावात् क्रियाविशेषा अपि नश्चलकेवलिना क्रियाफलभूतबन्धसाधनानि न भवन्तीति तवृत्तिदेशः, अत्र स्थानादिचतुर्णा क्रियाविशेषाणां मोहपूर्वकत्वं निषिद्धं, नादिक्रिया बुद्धिपूर्वकत्वं साधित, अत एव आदिपुराणे- 'स्तुत्वेति मघवा देवं, चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य, व्यधात् प्रस्तावना- समुदाय | मिमाम् ॥१॥ निर्दूय मोहपृतनां, मुक्तिमार्गोपरोधिनीम् । तबोपदेष्टुं सन्मार्ग, कालोऽयं समुपस्थितः ।। २॥ इति प्रबुद्धतत्वस्य, स्वयंभर्तुर्जिगीषतः । पुनरुक्ततरा वाचः, प्रादुरासन् शतक्रतोः ॥३॥' अथ त्रिभुवनक्षोभी'त्यादिना बुद्धिपूर्व भगवदुत्थानं, अर्थताः क्रियाः प्रत्येकं व्याख्येयाः, तथा च यस्य स्थान न तस्यासनमिति चेत्, न, प्रत्येकव्याख्याने स्थानवतो विहारानुपपत्तेः, मेघहटान्तेऽपि गमनादीनां चतुणां क्रियाविशेषाणां समुदायरूपेणोपलम्भाच्च, यथासम्भवव्याख्याने तु विहारस्यापि पदोत्क्षेपेणैव | सम्भवः, तथा चोक्तिरपि श्रीभक्तामरस्तवे-'उन्निद्रहम०' अत्र पादयोः कर्तृत्वेन स्वतन्त्रत्वप्रतिपादनात् स्पष्टमेव पादोत्क्षेपणम् , अन्यथा कजरचनभक्तेर्देवानां वैयर्थ्य स्यात्, एतदनूवाच च जिनसेनो महापुराणे- 'ततोऽयमनुपानकः, पादचारी विवाहनः। कृतवान् पनगर्भेषु, चरणन्यासमहति ॥१॥' तथा 'अथ त्रिभुवनक्षोभितीर्थकृत् पुण्यसारथिः। भव्याजानुग्रहं कत्तुमुत्तस्थे जिन भानुमान् ॥१॥ प्रतस्थे भगवानित्थमनुयातः सुरासुरैः । आनिच्छापूर्विको वृत्तिमास्कन्दन् भानुमानिव ॥२॥ मृदुस्पर्शसुखाम्भो ४ ॥१४॥ जविन्यस्तपदपंकजः । शालिनीद्यादिसम्पन्नवसुधासूचितागमः ॥ ३॥" इति २५ पर्वणि, एवं च स्थानं उत्थानं चलनं निषीदनं च एकस्यैव प्रतीयमानं पदोत्क्षेपन्यासादिप्रयत्नं विना न सम्भवति इति सुधिया उत्रेयं, भावप्राभृतवृत्ती-"तीर्थकराः कमलोपरि ला पर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234