________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥९॥
ACCAKACOLA
वेदरचना गुणस्थान ९ स्त्रीवेदरचना गुणस्थान ९ नपुंसकवेदरचना गुणस्थान ९
खीसिद्धामि सा मी अ. हे प्र अ अ मि सा मी अदे प्र अ अ अ. मि सा मी अ दे प्र अ अ अ.
बुचरपक्षः १ ४ १ १४८ ५४ ६ १७ १११८३ ४ ६ ६४ ५ ११ १ १२८ ३५ ६ ६४ १०३ १०२९६ ९९८५ ७९७४७० १०३१०२९६९६८५७७७४ ७० ६४११२१०६ ९६९७८५३७७४७०७४ | ४ ५ ११ ८२२ २८३६ ३७ २ ३ ९२०२८३१३५४१२ ८ १८१७ २९ ३७४०४४५०॥ । ननु नवमगुणस्थानप्रथमभागं यावद्वेदोदयाद्वेदमार्गणायां नव गुणस्थानानि सन्तीत्युक्तं तद्वर्त्तमाननयाऽपेक्षं, क्रोधा
धन्यतमकपायोदये गुणस्थाननवकवत्, न तावता क्रोधाद्यन्यतमकषायाणामुपशमे क्षये वा तज्जन्मनि उपरितनगुणस्थाने-12 | प्वारोहेणाकपायत्वं न स्यादेवेति नियमस्तद्वदत्रापि सवेदस्यापि द्रव्यतः पुरुषस्य भावतः स्त्रीवेदं वेदयतः क्षपकश्रेण्यारोहणावेद-14 गुणस्थानप्राप्त्या चतुर्दशगुणस्थानाधिगमे न कश्चद्विरोध इति चेत् तदपि न, एवं सति भावतः स्त्रीत्वस्याप्यनुपपत्तेः, खीवेदोदयेन पुरुषाभिलापरूपमैथुनसंज्ञाक्रान्तजीवत्वं भावतःखीत्वमिति स्वयमेव स्वागमवचनात्तल्लक्षणं भणितं, अत एव सयोगालापके | गु१जीव २।५६।६ प्राण ४२ सं० ग १६१५ काय १त्र यो ७, म २ व २ औ २ कार्म १, वे०, क०, ज्ञा १ के, सं| यथा, द १ के, ले ६ मा १भ १ स १ क्षा, सं० आ २ उप २ इत्यत्र वेदस्थाने शून्यन्यासः कषायस्थाने शून्यन्यासवत्,
6 ॥९ ॥ | स्त्रीवेदाभावेऽपि निर्माणनामकर्मोदययुक्तांगोपांगनामकाजन्यं द्रव्यतः स्त्रीत्वमपि न विरुद्धं, भावेन्द्रियाभावेऽपि द्रव्येन्द्रिया-11
For Private and Personal Use Only