Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे शरीरनोकाहारोवार | शरीरनोकाहारयोग्यलाभान्तरायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आश्रवन्तीति नोकाहारेणैव केवलिनामाहारकत्वमिति कवलाहार | नवकेवललब्धिव्याख्यानाधिकारे, यदि केवली कवलानादत्ते नासौ देवः, तथात्वे मानुषत्वात्, यदुक्तं समन्तभद्रेण भगवत्ता॥१२९॥ मानुषी प्रकृतिमभ्यतीतवान्, देवतास्वपि च देवता यतः । तेन नाथ ! परमासि देवता, श्रेयस जिनवृष ! प्रसीद नः॥१॥" अत| | एवाष्टादशदोषराहित्यं स्यात्, तेषु मुख्यत्वात् क्षुधः, तथाहि- क्षुत्पिपासाजरागदजन्मभयस्मयातकरागद्वेषमोहचिन्तारविनिद्रावि| पादस्वेदखेदविस्मया दोषा न जिने इति, तत एव चतुर्विंशदतिशयसिद्धिरपि, तथाहि-नित्यं निस्स्वेदत्वं निर्मलता मलमूत्ररहितता तत्पितुश्च तन्मातुश्च मलमूत्रं न भवति, उक्तं च षट्प्राभूतवृत्ती- "तित्थयरा तप्पियरा हलहर चक्की य अद्धचक्की य । देवा । य मोगभूमा आहारो अत्थि नत्थि नीहारो ॥ १॥ एवं तीर्थकराणां श्मश्रुकूर्चयोरभावः१ शिरसि कुन्तलसमा २ क्षीरगौर| रुधिरमांसत्वं ३.समचतुरस्रसंस्थानं ४ वज्रर्षभनाराचसंहननं ५' सुरूपता ६ सुगन्धता . सुलक्षणत्वं ८ अनन्तवीर्य ९प्रिय हित| वादित्वं १० चेति दशातिशया जन्मतोऽपि स्वामिनः शरीरस्य, गव्यूतिशतचतुष्टयसुभिक्षता ११ गगनगमनं १२ अप्राणिवेधः। १३ कवलाहारामावः १४ उपसर्गाभावः १५ चतुर्मुखत्वं १६ सर्वविद्यानां परमेश्वरत्वं १७ अच्छायत्वं दपणे मुखप्रतिषिम्ब में भवति १८ चक्षुषि मेषोन्मेषो न भवति १९ नखानां केशानां च वृद्धिर्न भवति २० एते दशातिशया घातिकर्मक्षयजा मन्ति, सवों मागधीया भाषा भवति, कोर्थः, अर्द्ध भगवद्भापाया मगधदेशभाषात्मकं अर्द्ध च सर्वभाषात्मक, कथमेवं देवोपनीतत्वं तदतिशयस्यति चेत्, मगधदेशसविधाने तथा परिणतभाषया प्रवत्तते १ सर्वजनताविषया मैत्री भवति, सर्वे हि जनसमूहा माग-21 मीतिंकरदेवातिशयवशान्मागधमाषया भाषन्ते, अन्योन्य मित्रतया वतते २ इति द्वावतिशयौ, सर्वऋतूनां तरवः फलादि प्राप्नु AURUSSASSA SEASEASKES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234