________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे | उम्मन्मताभीष्टसिद्धिरित्यावेदितम् , अपि च- 'उपसम खाइयसम्म तियपरिणामा खओवसमिएसुं । मणपज्जवए संजमसरागचरियं खीमुक्तिदाण सेस हवे ॥ १ ॥ उदईए थीसंद अण्ण गई तिद य असुहतियलेस्सा । अवि णय सेसा हंति ह भोगजपुण्यणेस मणएम ॥ २॥
|सिद्धिः ॥११॥
इत्यत्र तथा- 'एवं भोगत्थीणं खाइयसम्मं च पुरिसवेदं च । ण हि थीवेदं विजई सेसं जाणाहि पुच्वंव ॥३॥' अत्रापि द्रव्यवेदमाश्रित्यैव विधिनिषेधौ दृश्येते, तर्हि तत्साहचर्यात् मणुसिव्व दबभावित्थी' त्यादिगाथायामपि द्रव्यपुंपण्ढयोरेव निधो नियम्यते | स च प्रागुक्तरीत्या भवतोऽनिष्ट एवेति, अत्रापि सुखावबोधाय यन्त्रकस्थापना यथा
भोगभूस्त्रीऽपर्याप्त भोग भू मनुष्य पर्याप्त भोगभूनर अपर्याप्त भोगभृस्त्री पर्याप्त मि सा मि सा मी अ
मि सा अ
मि सा मी अ
२ ३ ० १ २५ २३ २६ २४ २५ २८
२५ २३ २५
२६ २४ २५ २७
A-%AGAUR
-RAKAR
एवं चात्र भावतः पुंषण्ढवेदयोनिषेधो भविष्यतीत्याशंकापि निरस्ता, भोगभूमिजेषु द्रव्यभावयोः समरूपत्वात् , अथास्तु भवतः ६ पुंषण्डनिषेधस्तर्हि आजन्मजीवितं तनिषेधः कियत्कालस्थायी वा?, नाद्यः, उभयनयेऽपि भाववेदानां परिवर्तनादित्येवं प्रागुदितत्वाद्, दृश्यन्तेऽपि काश्चन द्रव्यस्त्रियः शीलाचरणात्परं मुक्तभावत्रिवेदाः, श्रूयन्ते चागमे त्रिकरणशुद्ध्याऽऽर्यिकादयः, तद्वत्काश्चन
For Private and Personal Use Only