________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे है।
३
स्त्रीमुक्तिपर्याप्त मनुष्य रचना उदय.
| सिद्धिः मि. सा. मी. अ. दे. प्र. अ. अ. अ. सू. उ. क्षी. स. अ. गुण जा १ ४ १ ८ ५ ५ ४ ६ ५ १ २ १६ ३० १२ विच्छेद ___९५ ९४ ९७ ९१ ८३ ८० ७५ ७१ ६५ ६० ५९ ५७ ४२ १२ उदय से
५ ६ १० ९ ७ २० २५ २९ ३५ ४० ४१ ४३ ५८ ८८ अनुदय |"
एवं च-- 'वीस नपुंसगवेया इत्थीवेया य इंति चालीसा । पुंवेया अडयाला सिद्धा इकम्मि समयम्मि ॥१॥ इत्यादि| गाथाव्याख्यानं संगच्छते, तेन द्रव्यतः स्त्रीणां मोक्षो नैव, कौटिल्यस्य तासां स्वभावसिद्धत्वात् , यदुक्तं हेमसूरिणा-'लीला १
विलासो २ विच्छित्ति ३ विब्बोकः ४ किलिकिंचितम् ५। मोट्टायित ६ कुट्टमितं ७, ललितं ८ विहृतं ९ तथा ॥१॥ विभ्रम १०पाश्चत्यलङ्काराः, स्त्रीणां स्वाभाविका दश विच्छित्तिः-कौटिल्यविशेष इत्यर्थः, अमृतचन्द्रोऽपि 'मायाचारो व्य इत्थीण' मित्याहुः
प्रवचनसारे, तथा लोकेऽप्युक्तम्--'अनृतं साहसं माया, मुर्खत्वमतिलोभता । निःस्नेहत्वनिर्दयत्वे, स्त्रीणां दोषाः स्वभावजाः ॥१॥ इति, न चैतद्भावतः स्त्रियामपि तथैवेति किमनेन?, तत्सत्त्वेऽपि तद्भवे मुक्तियोग्यत्वादिति वाच्यं, भूतपूर्वगत्या तदुप
लक्षणात् , श्वेताम्बराणामपि भूतपूर्वन्यायाश्रयणस्य योग्यत्वमस्त्येव, यदुक्तं पंचमाङ्गेऽष्टमशतकेऽष्टमोद्देशके-'इरियावाहिए रणं मंते ! कम्मं किं इत्थी बंधति पुरिसो बंधति णपुंसगो बंधति? इत्थीओ बंधति पुरिसा बंधति नपुंसगा बंधति ? णोइत्थी
FIRRORENCE
For Private and Personal Use Only