Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पसंतराजशाकुनसारांशानुक्रमणिका।
विषयाः पन्न पं० श्लो० विषयाः
पत्र पं० श्लो. गुमागमनागमनवामदक्षिणगति
अह्रोद्वितीयप्रहरपूर्वाऽग्निदक्षिण नेत्रापेभक्षणफलम् ४८५ ७ २१५ / दिक्षुशिवारवफलं भशितुंबजतामादौदक्षिणग:अनु.
| अह्नस्तृतीयप्रहरेऽनियमनैऋत्येषुवामगतिः तत्फलं युग्मेन ४८६ ३३१० शिवारटनफलं सृषियुगधौतपात्रधरित्र्यास्वा
अहचतुर्थप्रहरेयमनैऋत्यवरुणदिदनाऽऽघ्राणफलं ४८६ ५ २१८
क्षुशिवारवफलम् दर्शितईतशुनओटयुगादीनामा
निशाधेप्रहरेनैऋत्यवरुणवायुस्वाइनफल
४८७ १२१९ क्षीरिणिशाखिनिवापक्कफलेवा
दिक्षुशिवारवफलं ___पुरुषस्याग्रेमूत्रफलं ४८७ . ३ २२८
| निशाया:द्वितीयप्रहरेवरुणवायुकुदक्षिणभागेश्चासृक्कियुगमास्वादयन्न- : | बेरदिक्षुशिवारवफलं भिमुखंपश्यतितत्फलं ४८७ ५ २२१ / रात्रितृ०प्र०वायुसोममहेशदि.
शि०फ.
४९१ ७ १० श्वचेष्टितवृत्तप्रकरणसंख्या। रात्रिचतुर्थयामेउत्तरेशानपूर्वदिक्षुशुनःषोडशभित्तैरधिवासनप्र. ४८८ १ १ शिवारटनफलं
४९२ १ ११ राज्यलाभप्रक० द्वि० त्रयोदशभिः
४८८ २ २ तृतीयेचतुर्दशभिःश्लोकैःवर्णनं ४८८ ३ २
शिवारुतेदिक्पंचयामप्रकरणम् । चतुर्थपंचदशभित्तिःदेशला
शिवारुतेदिपंचकयामयोगाभादिप्र० ४८८ ४ ३ च्छुभफलानि
४९२ ४ १२ तथाष्टभिःश्लोकैः पंचमवृष्टिप्रक० ४८८ ४ ३ | वृत्तानांत्रिंशद्भिःषष्ठंयुद्धप्रकरणं
|शि दक्षिणादिदिक्पंचकयाम
यो. फ. षट्चत्वारिंशद्वत्तःशुभज्ञानाख्यं सप्तमंप्रकरणं
शिनैऋत्यादिदि-पं०यामयोअष्टमित्तैःलाभप्रकरणमष्टमं ४८८ ७५ गात्फलं
४९३ १ १४ त्रयोदशभित्तैःरोगिणांजीवित
| शि०पश्चिमादिदिक्पं यामयोज्ञानंनवमंप्रकरणं ४८८ ७ ५
गात्फलं एकपंचाशत्तैर्दशमयात्राप्रक० ४८९ १ ६ | शिवायव्यादिदि-पं०यामयोअष्टाभिर्वृत्तैःभोज्यलाभप्र० एकाद. ४८९ १ ६ गात्फलं श्वचेष्टितएवंएकादशप्रकरणानि
शि उत्तरादिदिक्पंचकयामयोद्वाविंशत्यायुक्तेवृत्तानांद्वशते ४८९ २ ७ गात्फलं
४९३ ७ १७ इत्यष्टादशोवर्गः ।
शि०ईशानादिदिक्पचकयामफएकोनविंशेवगैशिवारुतेदग्धादिप्रकरणम् ।
४९४ १ १८ शांतदीप्तदिग्ज्ञानयुक्तशिवारुतं ४८९ ७ १/शि० पूर्वादिदिक्पंचकयामयोगादग्धादिदिशांज्ञानयुग्मेन . ४९० १ त्फलं
४९४ ३ १९ भहआयेप्रहरेईशानपूर्वामिकोणेषु
| शि० अग्न्यादिदि-पं यामयोशिवारवफलं
४९० ५ गात्फलं
For Private And Personal Use Only