________________
२७
After his death his wife shifted to Mandali with his children. Aśvarāja had four sons, Lūniga, Malladeva, Vastupāla (Vastiga), Tejahpāla (Tejiga) and seven daughters. Lūniga died in infancy and Malladeva also seems to have died young. After the death of Kumaradevi, the three brothers left Mandali and went on a pilgrimage. On their return, they came to Dholka. The Kirtikaumudi, the Vasantavilāsa and the Prabandhachintamani mention that the two brothers had gone to Dholka and Vīradhavala himself made the appointment. The Sukritasankirtana, the Vastupalaprasasti and the Sukritakirtikallolini on the other hand inform us that the two brothers were already in the service of Bhima and that he had given them to Viradhavala at his request.1 Vastupala's own statement that he accepted the dependence of Bhima's minister supports the latter view.2
१. इत्युक्त्वा प्रीतिपूर्णाय श्रीवीरधवलाय ती ।
श्री भीमभूजा दत्तौ वित्तमाप्तमिवात्मनः ॥५१॥ गृहाण विग्रहोदग्रसर्वेश्वरपदं मम । युवराजोऽस्तु मे वीरधवलो धवलो गुणैः ॥ अर्णोराजाङ्गजातं कलकलहमहासाहसिक्यं चुलुक्यं । श्रीलावण्यप्रसादं व्यतनुत स निजश्रीसमुद्धारधुर्यम् ॥ तदिमं मौलिषु मौलिं कुरुषे पुरुषेश सकलसचिवानाम् । क्षितिधव । तत्तव दोष्णोर्विष्णोवि भवति विश्रामः ||११८|| श्रुत्वेति मुदितहृदयः पुण्यप्रागल्भ्यलभ्यसभ्यगिरम् । अनयोरनयोज्झितयोर्धरणिधवं व्यधित धरणिधवः ॥ ११९ ॥ इमौ ग्रन्थान्धिमन्थानौ पन्थानौ श्रीसमागमे । तुभ्यं समर्पयिष्यामि मन्त्रिणौ तौ तु मित्रयोः ॥५७॥ इत्युक्त्वा मुदिते वीरधवलेऽसौ धराधवः । आहूय तौ स्वयं प्राह नमन्मौली सहोदरौ ॥५८॥ युवां नरेन्द्रव्यापारपारावारैकपारगौ । कुरुतां मन्त्रितां वीरधवलस्य मदाकृतेः ॥५९॥ युवाभ्यामेव नेत्राभ्यां चक्षुष्मानस्य विक्रमः । आलोक्यालोक्य निःशेषानपि दुष्टान् पिनष्टु मे ॥ ६०॥
२. भास्वत्प्रभावमधुराय निरन्तरायधर्मोत्सवव्यतिकराय निरन्तराय । यो गूर्जरावनिमहीपतिभीमभूपमन्त्रीन्द्रतापरवशत्वमपि प्रपेदे ॥
bsnta-t.pm5 3rd proof
[जयसिंहसूरि-वस्तुपालप्रशस्ति ]
[ सुकृतसंकीर्तन सर्ग ३ श्लोक-३९]
[सुकृतसंकीर्तन सर्ग ४ श्लोक-३३]
[सुकृतकीर्त्तिकल्लोलिनी]
[सुकृतसंकीर्तन सर्ग ३ श्लोक-५७-५८-५९-६०]
[ नरनारायणानन्द सर्ग १६ श्लोक-३५]