Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१००]
[वसन्तविलासमहाकाव्यम् ॥ जयो वा मृत्यु युधि भुजभृतां कः परिभवः। मन्त्रिणा ज्यायसा उक्तं स्वामिन् ! कार्मुककरे देवे के परे पुरोलक्षा अपि ।
कोल: केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारेषु च कासरा: सरभसं गर्जन्त्विह स्वेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागति
कान्तारान्तरसञ्चरव्यसनवान् यावद्धि कण्ठीरवः ॥२८॥ कण्ठीवे तु दृष्टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो ! अस्मदीयसैन्ये डोडीयावंशीयो जेहुल:, चौलुक्यः सोमवर्मा, गुलकुल्यः क्षेत्रवर्माऽस्ति । देवस्तु किं वय॑ते कालार्जुनः । एवं वार्तासु वर्त्तमानासु द्वा:स्थः पत्ये व्यजिज्ञपत् । देव पुरुषो द्वारि वारितोऽस्ति, कस्तस्यादेशः । भ्रूसंज्ञया राणकस्तममोचयत् । मध्यमागत्य स उवाच । देव ! सामन्तपालानन्तपालत्रिलोकसिंहस्त्वत्त्यक्तैर्भीमसिंहमाश्रितैः कथापितमास्ते । देव ! त्रिभिर्लक्षैर्ये भटास्त्वया स्थापिता भवन्ति तैरात्मानं रक्षेः । प्रातः कुमार्यां आरेण्यां प्रथमं त्वामेव एष्यामः । इति श्रुत्वा हृष्टेण राणकेन ससत्कारं स प्रैषि कथापितं च । एते वयमागता एव, प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्ठवम् । गतस्तत्र सः । प्रातर्मिलितं सैन्यद्वयं, वादितानि रणतूर्याणि । अङ्गेषु भटानां वर्माणि न ममुः । दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं लक्षत्रयं भीमसिंहात् सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः । प्रवर्त्तन्ते प्रहाराः । उपस्थितमान्ध्यं शस्त्रः, पतन्ति शराः कृतान्तदूताभाः । आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मन्त्र्यादयो रक्षकाः । अत्रान्तरे आगतास्ते मरुवीराः । भाषितः स्वमुखेन वीरधवलः । अयं देव इमे वयम् । सावधानीभूय रक्षात्मानम् । त्वद्योधा अपि त्वां रक्षन्तु । वीरधवलेनाप्युक्तं किमत्र विकत्थध्वे । क्रिययैव दो:स्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । तत्रापरेष्वपि तटस्थेषु रक्षत्सु तैर्भल्लत्रयं धीरवीरधवलभाले लगितम् । एवं त्वां हन्मः, परमेकं तव बीटकं तदा भक्षितमस्माभिः, इति वदद्भिस्तैर्वीरधवलस्य तटस्थाः प्रहरणैः पातिताः । तेऽपि त्रयो मारवा व्रणशतजर्जराङ्गाः सञ्जाताः । राणवीरधवल ऊपरवटाश्वात् पातितः । ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसान्धं जगत् तदा । राणश्रीवीरधवलो भुवि पातितो भटैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्रौ सर्वेऽपि भीमसेनीया वदन्ति । अस्माभिर्वीरधवल: पातितः । ततो मारवैरभिहितं युष्माभिः पातित इति किमभिज्ञानम् । तैरुक्तं किं भवद्भिः पातितः । मारवैरभिदधेऽस्माभिरेव पातितः । ऊपरवटो वदिष्यति । उत्तारकादानीय ऊपरवटो दर्शितः । तुष्टो भीमसिंहः उक्तवान् शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणम् । रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः कुर्वतां भटानां रात्रिर्गता । प्रातर्वीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षैर्दीव्यति । भीमसेनहेरिकैर्गत्वा तत् ज्ञात्वा तत्रोक्तं वीरधवलः कुशली गर्जति । यज्जानीत तत्कुरुत, । भीमसेनाय तन्मन्त्रिभिर्विज्ञप्तं देव ! अयं बद्धमूलो देशेशः । अनेन विरोधो दुरायतिः । तस्मात् सन्धिः श्रेष्ठः । भीमसेनेन मतं तद्वचनं, परं सङ्ग्रामडम्बरः कृतः । अन्योन्यमपि यावदर्दितौ द्वौ तावद्भटैर्मेलः कृतः । ऊपरवराटाश्वो राणाय दापितः । भीमसिंहेन भद्रेश्वरमात्रेण धृतिर्धरणीया, बिरुदानि न पाठनीयानि इति व्यवस्था आसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन्
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211