Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१२२]
[वसन्तविलासमहाकाव्यम् ॥ मलधारिबिरुदविदितश्रीअभयोपपदसूरिसन्ताने । श्रीतिलकसूरिशिष्यः सूरि: श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगद्यैर्मुग्धामुग्धावबोधकामेन ।
रचितः प्रबन्धकोशो जयताज्जिनपतिमतं यावत् ॥३॥ तथा- कट्टारवीरदुस्साधवंशमुकुटो नृपौघगीतगुणः ।
बब्बूलीपुरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥४॥ बप्पकसाधोस्तनयो गणदेवोऽजनि सपादलक्षभुवि । तद्भूनकनामा तत्पुत्रः साढको दृढधीः ॥५॥ तत्सूनुः सामन्तः स्वकुलतिलकोऽभवज्जगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः ॥६॥ तज्जो जयति सिरिभवः षट्दर्शनपोषणो महणसिंहः । ढिल्ल्यां स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥७॥ शरगगनमनुमिताब्दे १४०५ ज्येष्ठामूलीयधवलपञ्चम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥८॥
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211