Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१३६] जपाकुसुमकाम्ययाकृषति जय त्रिविधवीर ! भूवलयतीरजलदकालनृपद्विरदा रदाजागरूकमहसो मनोभुवः जाता: के न भवन्ति के न जातीयसौजन्यजुषः परस्परं जिनपतिमहिमप्रशान्तवैरजिनबलिपटहाउसमाननादैजीर्णानुद्धरता नवान् रचयता जैनेन्द्रवैशेषिकसाङ्ख्यबौद्धज्योतिराविरभवत्ततः कला ज्योतिस्तडिद्दण्डवती
[झ] झम्यां कुन्तशते सृजामि
[ढ] ढक्कां नदन्तीं तरसा
[त] त एव जाताः कृतिनस्त एव त एव भूपाः प्रययुः तटस्थितानां सुदृशां पयोन्तरे तटासनानामथ मन्त्रिभूपतेततो जगज्झम्पन इत्युदात्तततोऽभवद् दुर्लभकीतिरस्याः ततोऽश्वराजधुकीर्तिपूरतत् प्रयाहि सहसैव हि तत्कलावपि कला भवत्यसौ तत्क्षणं विरहिणो रथाङ्यो- तत्तत्तीर्थपथप्रसृत्वरजनप्रोद्दामखेद- तत्तथा विजयसेनमुनीशातत्र क्षणे संभृतभूरिभेरीतत्र धुसद्वारविलासिनीनातत्र द्विजेभ्यः सचिवैकरत्नं तत्र मन्त्रियुगे व्यापि
[वसन्तविलासमहाकाव्यम् ॥ ४८-५६ | तत्र सङ्घपतये नवेन्दुवत्पावनो ४३-६० ३६-५४
तत्राभितस्त्रातसमस्तदीनजनो ४७-६ ११-३४ तथा जलं न प्रियपाणियन्त्र ६३-४४ ३६-४८ तदङ्गजः सङ्गरसङ्गरङ्ग
४१-१६ ३६-८९ | तदागमोदारमुदेव चैत्य
४४-६८ ४९-८१ तदाज्ञया तज्झजनाभिसम्भृत- ६३-८२ ९-७३ तदास्यवैकृत्यमुदीक्ष्य
८९-७१ ५-७३ तदाऽचलढुर्गभुवां नतभ्रुवां
५-४० २४-८७ | तदिति भुवनपालोदन्तमाकर्ण्य १०५-३२ ३२-५४ | तद्दत्तहेमासनमूर्ध्नि कृत्वा
६-५२ २३-४७ | तदुःखानि तदीयमातरि मुहुः १८-८६ ___३-३ | तद्वंशदुग्धोदधिशीतरश्मि
३-१३ तन्मनोवसतिनिष्क्रम
४०-६० ३१-८८ तन्वते धवलताभृतः स्फुर- ३५-७५ तपोजपोद्योगदयादमैस्त्वा
९-५२ २-६५ तमोपहारप्रकृती विवस्वच्चन्द्रा- ६४-१७
तवान्तिकं साम्प्रतमानयामि १५-४१ १२-४
तस्मिन् सुरस्त्रीवदनारविन्द- १७-१४
| तस्मिन्नसौ सङ्घयुतो जिनेश्वरं ४-७८ ५१-४३ तस्मिन्नहश्चुम्बितवैबुधस्त्री- २४-१४ ५०-४३ तस्याङ्गजः स्वर्गजशुभ्रकीर्ति
८-१३ १०-१३ तस्याययौ सम्मुखमुल्लसन्मुख- ४६-८१ १२-१३ तं तीरगं नीरनिधिः प्रमोद
४१-६८ ५८-१७ ताडङ्कचक्रस्तनगोलवेणी ३७-११ ३२-२७ तामपास्य पिबति प्रियामुखं ५३-४९ ९-५८ | तास्ताः पौषधशालिकाः
७-८५ १२-४७ तास्ता ब्रह्मपुरीः पुरन्दरपुरी
८-८५ ६-८४ | तिलकचम्पकतः स्मितमाधवी- ६१-३८ १३-२६ | तीरस्फुटन्नीरकदम्बकेन
३४-६७ ४५-६८ | तीरेऽस्यैव कुमारदेविजननीश्रेयः ४९-७६ ३१-१५ | तीर्थकुण्डजलमज्जनोत्तरः ६७-६२ ४२-६८ | तीर्थवन्दनकृते ततः कृती ३१-६० ६-२० | तीर्थवन्दनविधित्सया ततः
६-५८
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211