Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________ 152] [वसन्तविलासमहाकाव्यम् // कल्पद्रुमस्तरुरसौ तरवस्तथान्ये चिन्तामणिर्मणिरसौ मणयस्तथान्ये / धिग्जातिमेव ददृशे बत यत्र नेमिः श्रीरैवतेशदिवसो दिवसास्तथान्ये // 11 // अभङ्गवैराग्यतरङ्गपूर्णे हृदि त्वदीये यदुवंशरत्न / कथं कृशाङ्ग्योऽपि हि मान्तु हन्त यस्मादनङ्गोऽपि पदं न लेभे // 12 // त्वत्प्रासादकृते नीडे वसन् श्रृण्वन् गुणांस्तव / सङ्घदर्शनतुष्टात्मा भूयासं विहगोऽप्यहम् // 13 // यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः / यद्राधावेधिनो लक्षे तद्ध्यानं मेऽस्तु ते मते // 14 // अधीता न कला काचिन्न च किञ्चित् कृतं तपः / दत्तं न किञ्चित्पात्रेभ्यः गतं च मधुरं वयः // 15 // आयुर्जीवितवित्तेषु स्मृतिशेषेषु या मतिः / सैव मे जायते पूर्वं न दूरं परमं पदम् // 16 // आरोहन्ती शिर: स्वान्तादौन्नत्यं तनुते जरा / शिरसः स्वान्तमायान्ती दिशते नवतां पुनः // 17 // वञ्चयित्वा जनानेतान् सुकृतं गृह्यते श्रिया / तत्ततो गृह्यते येन स तु धूर्तधुरन्धरः // 18 // नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः / तान् धूलिदावकेभ्योऽपि मन्येऽधमतरान् नरान् // 19 // नं कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् / मनोरथैकसाराणामेवमेव गतं वयः // 20 // यन्मयोपार्जितं पुण्यं जिनशासनसेवया / जिनशासनसेवैव तेन मेऽस्तु भवे भवे // 21 // या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः / तामहं कामये मुक्ति या विरागिणि रागिणी // 22 // शास्त्राभ्यासो जिनपदनतिः सङ्गतिः सर्वदायें: सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् / सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः // 23 // . . 1. तीर्थकृत्स्तुत्यादिपदानि / 2. श्रीनाभेयध्यानावसरे। 3. पलितं दृष्ट्वा वस्तुपालस्योक्तयः / 4. देहावसानसमये / सुभाषितावल्यां नामोल्लेखं विना पादव्यत्यासेनोदाहृतमिदम् / D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 209 210 211