Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 210
________________ परिशिष्टम् [६] श्रीवस्तुपालसूक्तयः ॥ मुधा मधु मुधा सीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥१॥ आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमत्र ऋतुयुग्मगत्वरं तु । वीरेण वीरधवलेन विना नितान्तं वर्षा विलोचनयुगे हृदये निदाघः ॥२॥ यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥३॥ बिन्दवः श्रीयशोवीर मध्ये शून्या निरर्थकाः । सङ्ख्यावन्तो निगद्यन्ते त्वयैकेन पुरस्कृताः ॥४॥ यशोवीर लिखत्याख्यां यावच्चन्द्रं विधिस्तव । न भाति भुवने तावदाद्यमप्यक्षरद्वयम् ॥५॥ सन्तः समन्तादपि तावकीनं यशो यशोवीर बत स्तुवन्ति । जाने जगत्सज्जन लज्जमानः प्रविश्य कोणे त्वमतः स्थितोऽसि ॥६॥ प्रकाश्यते सतां साक्षाद् यशोवीरेण मन्त्रिणा । मुखेन्दुज्योतिषा ब्राह्मी करे श्रीः स्वर्णमुद्रया ॥७॥ अस्थिरेण वपुषा स्थिरमाद्यं वीतरागपदमर्चयतो मे । कि वृथा मनसि बिभ्रति खेदं धर्मकल्पतरवो गुरवोऽमी ॥८॥ अद्य मे फलवती पितुराशा मातुराशिषि शिखाऽङ्कुरिताऽद्य । यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ॥९॥ एवंविधस्तु संयोगः सुकृतैरेव लभ्यते । न हि चिन्तामणिः प्रायो निष्पुण्यस्य गृहे वसेत् ॥१०॥ १. हरिहरकाव्यप्रशंसा। २. वीरधवलस्वर्गमने वस्तुपालस्य विलापः । ३. चाहमाननरेन्द्रोदयसिंहमन्त्रियशोवीरोपश्लोकनपदानि । ४. नागपुरीयपूनडीयसङ्घार्चनसमये । D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 208 209 210 211