Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः ॥] तीर्थवर्त्मनि स सङ्घाट
३४-६० | दाशार्हस्य दशाप्येवतीर्थेषु निर्विघ्नमयि ! स्वकाम्यया ५१-८१ | दिगबलापटली सममर्यमा तीर्थेषु यात्रामधिसूत्र्य सर्वतो ५४-८२ | दिग्भिर्तारभितो कीर्तिसुधया तुभ्यं महानन्दसरोजभास्वते ६-७८ | दिग्वधूवलयकेलिकन्दुकः तुभ्यमद्भुतगुणाय भूर्भुवः ६५-६२ | दिनपतेरपि कान्तिमनूष्मयन् तुरङ्गमातङ्गरथाधिरूढै
२२-६६ | दिशमपास्य यदस्य महिष्यतो तुरङ्गमीहेषितमात्मदूरे
६-६५ | दिशामधीशा मघवादयोऽमी तुलयति नभोवृक्षो बालः ५१-५६ | दीपयष्टिफणिनो निजप्रतितुषारभासाऽऽतपवारणेन
५९-७ | दीपिकाधरपदातिसूपकृत्तुहिनमारुतसैनिकसादिता- ३५-३६ | दीयते स्म सुमहान् गुरूदरस्तस्य तृणकुटीसुषिरागतहैमना- ४१-३७ | दुर्दिनं क्षितिपरागभवं तत् ते पुनः पुनरुपेत्य भाविन- ७३-६३ | दुर्योधनक्ष्मापतियोधनश्री: तेजपालसचिवस्य वहस्य
४-२५ | दृशि स्थितं पुष्परजो व्यपोहितुं तेजांसि पालयल्लक्ष्मी
८-२० | दृश्यते नयनयोः सुधाञ्जनं तेन चीनवसनैर्महाध्वजः ८३-६३ दृष्ट्वात्मानं ध्वस्तसेनं समन्तातेन वीरधवलेन विहस्या- २६-२७ | देव ! तीर्थपदवी दवीयसी तेन सङ्घजनतासु जेमनं
५२-६१ | देव ! त्वद्विरहोल्बणा रणरणातैस्तैर्विना तत्कलिकालदोषात्त- २७-५४ | देवतालयजिनेशितुस्तः त्रिदशचापमुदस्य तडिद्गुणं १२-३५ देवतावसरनिर्मितिदीप्तो त्वं कृती त्वमसि धन्यतमस्त्वं २३-२६ देवान् दर्शनिनो द्विजानथ त्वं प्रजा नयसुजातवाक्
१७-५९ | देवे सत्यपि जागरूकमहसि त्वं विश्वेऽत्र विवेकवानसि १२-८५ | देवोऽथ सामिस्मितपूर्वमम्भोधरत्वदन्तिदन्तमुशलानि नवार्करश्मि- ५४-५७ | दौस्थ्यदग्धानयं शास्त्रत्वद्वाजिराजिकपयो निजकेलि- ५३-५७ | द्राक्षासदृक्षां कवितां कवीनात्वराकरास्फालनसंज्ञयाश्वान् ८०-७० द्रुताहता व्योमचरैर्यदाम्बरे[द]
द्रुत ! रे वणिगहं रणहट्टे दरिद्रलोकार्तिदवाम्बुदस्य
५१-६ | द्विजिह्व ! किं खादसि दर्शनानि षडपि प्रसभं
५-२५ | द्विपाश्वोपायनीपदर्शनानि षडपि प्रसादयेरन्- १८-५९ | द्विषां दधानो वशमुज्जयन्तं दर्शन्दर्शमिमामन्यललनारूपां २८-८८ | द्विष्टाकृष्टितया हस्तौ दारुणो रणभरः क्षयकालस्या- ७४-३०
1 [ध] दन्दह्यमानागरुधूपधूम
२७-११ | धनुर्धरास्तत्र सचित्रचापाः दम्पती बत रतान्तनिर्भरा
६८-५१ | धर्मः शर्मनिबन्धनं तनुमतां
[१३७ ४०-२३ २६-३६ ४२-९० २५-४७ ३६-३६ ४०-३७ १२-५३ १७-४७ २८-५९ २३-५९ १९-२६ १४-१४ २९-४२ ४७-६१ १०६-३२ १०-५८ १७-८६ ५०-६१ ५७-२९ ४३-९० ९९-३२ १५-५३ ४१-२३
२४-४ ४१-४३ ४४-२८
२६-५ २६-२२ १२-७४ ३-२०
१५-६६ १-८४
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211