Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 194
________________ [१३५ १८-७९ १६-४ ४३-८१ १३-५३ [घ] ३३-३६ ४९-३७ ४६-४९ २१-१४ ५४-१६ परिशिष्टम् [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः॥] कोकः शोकं त्यजति तिमिरं ५०-५६ | गुरोः क्रमाग्रोपगतः शमिक्रिया- कोपतो युधि दशन्नधरौष्ठं ९४-३१ | गोपा विगोपाय कवित्वरीतेकोसिकासरसि तैलशम्बरे १६-४७ | ग्रामाकरद्रोणमडम्बपत्तनाकोऽपि ना नभसि कन्दुक- ८२-३१ | ग्रीष्मार्कभीष्मातपदावदाहकौतुकेन कलिकालजित्वरं ५३-६१ क्रमेलकानां निवहात् सुशीघ्र- १८-६६ घनहुताशनताडितवारिदावलिक्रोडीकृत्य निजाङ्गजामथ १९-८६ घुसृणमर्दनतो मसृणस्तना क्रोधवह्निरनुवेलममात्रं ७८-३० [च] क्व वातभक्षी भुजगः क्व -५२ चक्रुराहितविभूषणा यदा क्वचिदपि चमरैः क्वचिच्च पूरैः ७-७३ चक्षुर्घटीसङ्घटितैकनासा[क्ष] चण्डप्रसादस्तनयोऽस्य जज्ञे क्षत्रियाः कलियुगेन दूषिताः ७-५८ चतुर्युताशीतिमितानि भूपतेक्षत्रियाः समरकेलिरहस्यं ४३-२८ चन्दनद्रवविलेपनच्छविक्षरत्ययत्नैकविधेयमेका चन्दनैणमदकुङ्कुमागुरुक्षरन्मदाम्भोभिरतीव तुङ्गै- ३२-१५ क्षीबभावमधिगम्य भामिनी चन्द्रप्रभस्याष्टमतीर्थभर्तु५५-५० चर्चिताः सपदि चन्दनपङ्कः क्षुद्रतामलितनताकलङ्किताभाजनै- ११-४६ क्षेत्रसीम्नि सचिवेश्वरगृयैः ९३-३१ चाटुमन्त्रचतुरेण केनचित् [ख] चाहमाननृपतिस्तव देशं खरा इवामी मुखराः प्रकामं २८-५ चाहमाननृपतिस्तु दिनेऽस्मिन् खाता खुरैर्मुद्गभुजां पुरो- २८-६७ चुलुक्यवंशार्णवपूर्णचन्द्रमाः खड्गखण्डितसपत्नशिरो- ८०-३० चेतश्चित्रपटेऽनुभावलिखितं [ग] चेतोऽञ्चलं चञ्चलतां गजतुरङ्गमशस्त्रभटार्चन २९-३६ चैत्यवन्दविधिं व्यधादथो गजपटेघुसृणाविलेपनैः ३७-३६ चौडो न चूडाभरणं बभार गजेन्द्रकुण्डाम्बुभृतैर्महद्धिभिः १०-७८ चौरा हता वर्त्मनि तीर्थगजेन्द्रकुम्भादवतीर्य शम्भा- ६२-६९ चौलुक्यनामा कमठेन्द्रखट्वागतो निलीनप्रियमम्बुजाकर ५६-४४ चौलुक्यभूपालकिरीटपद्मगर्जन्त उच्चैः सुचिरं किरन्तो ९१-७१ [छ] गवाक्षभित्तौ मणिनिर्मितायां छाययाऽवनिरुहां दलान्तरागिरिगुरुतुरगोत्तमाधिरूढः ९७-३२ छायामयन्ते निरपायमेके गिरीन्द्रमारूढवतोऽस्य सानुषु २-७८ [ज] गीः कापि कालागुरुवद्विगृह्य ३४-५ जगाम च श्रीजयसिंहदेवमाता गुरूपदिष्टेऽहनि सङ्घनायकः ६०-८२ | जजृम्भिरोधाः किल मण्डलीकाः ३९-४८ ७४-६३ ३७-६७ ५६-२९ ६५-५० ३९-२७ २५-२६ ५०-८१ ११-८५ २-३ ८६-६४ ४२-१६ ५५-८२ २-१३ ५६-७ ३४-४८ ११-३ २३-५३ ३९-१५ D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211