Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[१३५ १८-७९
१६-४ ४३-८१ १३-५३
[घ]
३३-३६ ४९-३७
४६-४९ २१-१४ ५४-१६
परिशिष्टम् [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः॥] कोकः शोकं त्यजति तिमिरं ५०-५६ | गुरोः क्रमाग्रोपगतः शमिक्रिया- कोपतो युधि दशन्नधरौष्ठं ९४-३१ | गोपा विगोपाय कवित्वरीतेकोसिकासरसि तैलशम्बरे १६-४७ | ग्रामाकरद्रोणमडम्बपत्तनाकोऽपि ना नभसि कन्दुक- ८२-३१ | ग्रीष्मार्कभीष्मातपदावदाहकौतुकेन कलिकालजित्वरं ५३-६१ क्रमेलकानां निवहात् सुशीघ्र- १८-६६ घनहुताशनताडितवारिदावलिक्रोडीकृत्य निजाङ्गजामथ १९-८६
घुसृणमर्दनतो मसृणस्तना क्रोधवह्निरनुवेलममात्रं
७८-३०
[च] क्व वातभक्षी भुजगः क्व
-५२
चक्रुराहितविभूषणा यदा क्वचिदपि चमरैः क्वचिच्च पूरैः ७-७३
चक्षुर्घटीसङ्घटितैकनासा[क्ष]
चण्डप्रसादस्तनयोऽस्य जज्ञे क्षत्रियाः कलियुगेन दूषिताः ७-५८
चतुर्युताशीतिमितानि भूपतेक्षत्रियाः समरकेलिरहस्यं
४३-२८
चन्दनद्रवविलेपनच्छविक्षरत्ययत्नैकविधेयमेका
चन्दनैणमदकुङ्कुमागुरुक्षरन्मदाम्भोभिरतीव तुङ्गै- ३२-१५ क्षीबभावमधिगम्य भामिनी
चन्द्रप्रभस्याष्टमतीर्थभर्तु५५-५०
चर्चिताः सपदि चन्दनपङ्कः क्षुद्रतामलितनताकलङ्किताभाजनै- ११-४६ क्षेत्रसीम्नि सचिवेश्वरगृयैः ९३-३१
चाटुमन्त्रचतुरेण केनचित् [ख]
चाहमाननृपतिस्तव देशं खरा इवामी मुखराः प्रकामं २८-५
चाहमाननृपतिस्तु दिनेऽस्मिन् खाता खुरैर्मुद्गभुजां पुरो- २८-६७
चुलुक्यवंशार्णवपूर्णचन्द्रमाः खड्गखण्डितसपत्नशिरो- ८०-३० चेतश्चित्रपटेऽनुभावलिखितं [ग]
चेतोऽञ्चलं चञ्चलतां गजतुरङ्गमशस्त्रभटार्चन
२९-३६
चैत्यवन्दविधिं व्यधादथो गजपटेघुसृणाविलेपनैः ३७-३६
चौडो न चूडाभरणं बभार गजेन्द्रकुण्डाम्बुभृतैर्महद्धिभिः १०-७८
चौरा हता वर्त्मनि तीर्थगजेन्द्रकुम्भादवतीर्य शम्भा- ६२-६९ चौलुक्यनामा कमठेन्द्रखट्वागतो निलीनप्रियमम्बुजाकर ५६-४४ चौलुक्यभूपालकिरीटपद्मगर्जन्त उच्चैः सुचिरं किरन्तो ९१-७१
[छ] गवाक्षभित्तौ मणिनिर्मितायां
छाययाऽवनिरुहां दलान्तरागिरिगुरुतुरगोत्तमाधिरूढः ९७-३२ छायामयन्ते निरपायमेके गिरीन्द्रमारूढवतोऽस्य सानुषु २-७८
[ज] गीः कापि कालागुरुवद्विगृह्य ३४-५ जगाम च श्रीजयसिंहदेवमाता गुरूपदिष्टेऽहनि सङ्घनायकः ६०-८२ | जजृम्भिरोधाः किल मण्डलीकाः
३९-४८ ७४-६३ ३७-६७ ५६-२९ ६५-५० ३९-२७ २५-२६ ५०-८१ ११-८५
२-३ ८६-६४ ४२-१६ ५५-८२ २-१३
५६-७
३४-४८
११-३
२३-५३ ३९-१५
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211