Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [ ३ ] वसन्तविलासकाव्यस्थपद्यानुक्रमः ॥ ]
[ १३९
पत्तिमभ्यपतदेव हि पत्ति
३९-८०
पथि प्रयान्त्या मृगशावचक्षुषः
७५-३० | पुरो नदन्मङ्गलतूर्यमण्डल४७ - ४३ पुरोगिरिगुरूदरोपरि सुवर्णकुम्भः ३९-३६
४९-५६
पदपतत्प्रियचाटुपदैरपि पन्थाः शिवः स्यात् तव पयोजघण्टापटहोरुझल्लरीपरं च यत्पुण्यमुपार्जितं
परः सहस्त्रा यतयः परःशताः परस्परांसप्रहितैकदोर्लतौ परोपकृतिमिच्छता पर्यरम्भि करकृष्टचीवरः पर्याणमुप्लुत्य मदादगृह्णन् पर्याणिताः स्वर्णखलीनवन्तः पर्यायलब्धोदयदीप्यमानाविमौ पर्यायसङ्कोचविकाशवद्भिः पर्युदस्य करदण्डमखण्डैः पश्चिमादिगबलोत्तरीयकाम्भोधिपङ्कमग्नमथ भग्नमध्वनः पञ्चबाणशरशल्यिताः पाणौ श्रियं पङ्कजभाजि पात्रेभ्यः स्वयमेव दक्षिण
| पुष्पकरावकरभूमिकां क्रमै- ३१-४८ २७-८० पुष्पोद्यानगणः स कोऽपि ८- ७८ पूजयां सततमास तथोच्चै५७-८२ पूजा विशेषात् सविशेष३३- ८० | पूजाभाजस्त्रयस्त्रिंशद्देवकोटी११- ४० | पूरयन्त इव शङ्खमुच्चकै४३-५५ पूर्णः समग्राभिरसौ कलाभिः ६३ - ५० पूर्वपर्वतगुहाविनिःसृतध्वान्तप्रतापपावकं प्राप्त३ - ६५ प्रतापमुच्छेत्तुमिवोष्णदीधिते१०-५२ | प्रतिदिशं लवलीलवलीधुता२७-७५ | प्रतिबिम्बिता: स्फटिक भूमित ५८-२९ प्रतिरूपकाणि मणिभित्तिमये १०-४६ | प्रतिरूपकैः कुतकमेकमहो ३५-६० प्रत्यद्रि प्रतिपत्तनं प्रतिपुरं
५-८४ ११-२५ ६१-८२ ११-२० ३५-४८ ५४-७ ५-४६ ४८-२३ ३७-४२ ४५-३७ ९-९
८-६५
58
६९-५१ प्रत्यालयं द्वारभृतोरुतोरणं ३-५२ | प्रत्येकमुच्चैरनुयानपूर्वकं २९-८८ | प्रयाणढक्कानिनदोपहूत५९-६२ प्रसत्तिभाजो मयि तीर्थदेवता
पादलिप्पुरमण्डनं पादलिप्तपुरसन्निधौ पापकालकलिकालसङ्गतो पापिभिर्यदधिकारिभि
५८-६२ प्रसत्तिमाधुर्यवती सदोजाः ८-५८ प्रसूनदोलादि विहाय खेलनं
पापेन क्लृप्तच्छविनाऽऽतपत्रपित्रा मम त्रासितवैरिणा पित्रोः पदोपास्तिविधौ सदोजा
८- २५ प्रहतमर्दलमण्डलधोङ्कृति१९-५३ | प्रहसितवदनः पुनर्बभाषे ७३ - १८ | प्राचिकाचलकुचे नखक्षतं
५२-६ | प्रालम्बवानिव निपातिषु ४४-६१ प्राहिणोदपि च दूतमयं ६७ - १७ प्रिय पुरस्तादथ यन्त्रवारिणा
पुण्डरीकगणभृत्यपुरःसराः पुम्भिः प्रधानैर्नृपतिप्रधानपुरस्य तस्योपवनीषु भृत्यैः पुरा सुराज्यश्रियमाप्य मत्तो
३८-६७ |प्रियं स्वनामग्रहपूर्वमाननभ्रमेण २०- ५३ प्रियः सपत्नीवदनं सरोरुह७२ - १८ प्रियजनव्यजनानिलवीचयः ३७-८० | प्रियजनैरुपदीकृतमात्मनः
पुरारिविस्तारितभूमिभारपुरिन्द्रकाणां युगलानि पर्वत
D:\bsnta-p.pm5\2nd proof
१५-१० १८ - १० २-८४
४४-८१ ७०-८३ १-६५
५६-८२ ३२-५
४२-४३ १७-३५
१००-३२ १९-४७
४०- ७६ २०-२६
६१-४४
५८-४४
५९-४४
९-३४
५९-३८

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211