Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 200
________________ [१४१ परिशिष्टम् [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः ॥] ममैकपादस्य विहारहेतो २६-५४ [य] मरन्दवक्षःस्थमहीपतिं यः ४-१३ | यत्कीर्तिगौर्येण मिथोप्यलक्ष्यौ मलयजं सितमंशुकमिन्दु ५-३४ | यत्कीर्तिधेनोरुभयमलयजद्रवतीमितमज्जसा ८-३४ | यत्कीर्तिसिन्धोः कुमुदाकरत्वमलयजालयजालनभस्वति ६३-३८ | यत्कुकर्ममलिनीकृतमासीत् मलीमसा: पक्षयुगेऽपि केऽपि २५-४ | यत्कुधीभिरभितः किलकालमल्लिकाबकुलजातियूथिका- ७५-६३ यत्प्रवेशवशतः समयज्ञैमहद्धिभिर्भक्तिसमिद्धवासन- १३-७९ यत्र द्विजानां पतिरेति रत्नमहाकवीनां कविताविलासा २९-५ | यत्र यत्र शशिनः प्रभाभवमहाध्वजोऽराजत राजतप्रभैः १६-७९ | यत्र याति नृपवर्त्मनि महाऱ्यातामल्पगुणान् द्विजिह्वो २२-४ | यत्रानुरात्रं किल निष्कलङ्कामहीतलोत्तंसितमौलिमण्डल ५-७८ यत्रास्ति तत्रैव गतं सतां स्यात् महीरुहाणां श्रुतपाशपेशला ३६-४२ यथा तथा वाऽस्तु कथा मञ्चस्वस्तिकतोरणध्वजवतीं ५२-९१ यथा पुराऽऽसन् किल कालिदासमा प्रणस्य रिपवः प्रविशन्तु १७-२६ | यथाभिलाषं सुमनोवितीर्णमानिनीस्मयमसाध्यमायुधैः २९-४८ | यथायथं ताः प्रियपाणिगुम्फितैमानी समानीय स मानितार्थी ७-५२ | यदगारमौलिमणिभित्तितलमामपास्य चलितोऽसि रणश्री- ६४-२९ | यदनीकरजोजालमायूरपिच्छातपवारणाली २६-६७ | यदा ययुस्तं विधिवत् मारवेषु जलदेष्विव भूपेषू- ३७-२७ यदुज्जयन्ताचलचूलिकागतः मिलन्मलयभूरुहामिह हि नील- ३७-५४ यदुदारशालकपिशीर्षमिलन् मुक्तमर्यमकरैर्नभो भुवि ३०-४८ यदुपान्ते श्रितोत्सङ्गामुक्तश्रमाः शैलनदीषु पीता- ८७-७१ यद्वलाक्रान्तिलोलायां मुक्तामयौ सदावृत्तरोचितौ ४-२० यद्वप्रमौलौ कपिशीर्षमाला मुक्तावचूलाञ्चितचारुपद्म- ६४-८२ यद्वा खलूक्त्वा बहु वेत्सि मुनिदेशनावचनमन्त्रपदै २२-१० यन्मिथोप्यपिबतां प्रियार्पितं मुनिसंहतिः सकरुणा करुणा- २०-७४ यमवतामवतामपि मानसं मुरारिनाभीनलिनान्तराल ६२-७ यया च सोमेशपथे यथेच्छं मूर्तिर्गुणान् शंसति वो ७०-१८ यश:प्रतापेन्दुपतङनेत्रः मृगीदृशां कान्तकराम्बुसेवने ६०-४४ यस्मिन् सदा धूपघटीसमुत्थमृदुप्रयातध्वनिपेशलध्वनिः ४८-४३ | यस्य खड्गलतया हतमाजौ मोहादाक्रामतां प्राणा २९-२२ | यस्य तुष्टस्य रुष्टस्य मौलिसङ्घटितहस्तसम्पुट १९-५९ | यस्य द्विषत्क्षत्रकुलापकीर्ति ४७-१६ ५२-२३ ६१-१७ ९-२५ १०-२५ ३८-२७ ३१-११ ३३-४८ १२-२६ २८-११ ३७-५ ४०-६ ७२-८ ४०-६८ ३५-४२ १४-१० ५०-२३ ४९-६ २५-७९ २६-१० १८-२१ ४९-२३ ४३-१२ ३३-५४ ५१-४९ ५४-३८ २४-५३ १६-१४ ६१-६९ ३१-२७ ४३-२३ ३०-१५ D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211