Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 199
________________ १४०] प्रियतमा यतमानपरिग्रहप्रियपाणिभिर्ध्वजविलोलतमैप्रियप्रसादादिव कापि कामिनी प्रेक्षणक्षणमथो विचक्षणप्रेयसीस्तनतटोपहितश्रीखण्डप्रेयसो भुजलतापदे महप्रौढिप्रकर्षात् कविता पुराण [फ] फलानि काश्चित्कुसुमानि फलानि सूनेऽत्र कियन्ति फुल्लत्कैरवभैरवप्रहसितश्वेतं [ब] बद्धा तोरणधोरणी प्रतिगृहं बन्दिगाथकगणान्महात्मनां बब्बूलचूला मृदुलोपशाखाः बभार भूभारमपारसारः बभूव पक्वान्नमनेकधैकतः बलभद्रसपक्षश्रीबाणकोशमिव पुष्पधन्विनः बालेऽपि तस्मिन् कुतुकादिवाएं बिभ्रतोऽन्तर्जिनं देवं बोधिते च किमपि प्रसन्नयाब्रह्माण्डभाण्डोपममण्डपश्री [भ] भक्तिवाद्धिलहरीमिति स्तुति भानुदीधितिकलाङ्कितभल्ला भानुमानपरया तिरोहितः भानुर्भवानिव नवप्रसरत्प्रतापो भावप्रपातिवरकोकनदान्वितोऽयं भावभासुरमनाः पुरः भाविनोऽत्र ननृतुः स्फुरत्कराः भाविभिः स्नपयितुं जगत्प्रभु भासतेऽथ हितमप्यहितं [वसन्तविलासमहाकाव्यम् ॥ २४-३५ | भिन्नेभकुम्भोत्थमसौ यदीये ९-१३ १०-९ | भीतभीतमभयप्रदानतो ३९-६० ३८-४२ | भुजैहिरेयाहिरयायतं ४४-४३ ८४-६३ | भूपाणपट्टो रणपट्टिकेव ४८-१६ ६७-२९ | भूभारं दधतश्च गूर्जरपते ७२-८३ ४२-४९ | भूभुजापि तदिति प्रणोदितः १४-५८ ३१-५ | भूभुजो द्रविणदृष्टयोऽधुना ७८-१८ भूमीन्दुः सगरः प्रफुल्लतगर- २३-८७ ३०-८० | भूरिधारासहस्त्रेण भूलोक १५-२१ ३०-४२ भोक्तुं शिशुत्वादवनीमनीशे ३७-१५ १५-८६ | भोगावतीतोऽप्यमरावतीतो- ४८-१२ भोजिता यदनुमन्दिरं १५-४७ १११-३३ | भ्रमरगुञ्जितपुञ्जितपाटला २-३४ ३६-६० | भ्रमरहितविकचसुमनोमुनि- २८-७५ ८३-७१ | भ्रूचापमुत्क्षिप्य कटाक्षबाणै- ५१-६८ ५०-१६ [म] ६६-८२ | मणिकुट्टिमास्फलितमृक्षगणं १२-९ ३७-२२ | मणिवेदिकास्फलितमृक्षपति २०-१० ३८-४८ | मण्डलाधिपतिमूर्तिसनाथं ४१-२८ ३५-१५ मत्पृष्ठतः स्वामिजनोऽवतीर्णः ८६-७१ १६-२१ मदकलोक्षकलोऽक्षतपद्मिनी- २५-३५ ५२-४९ मधुपराजिभिरेत्य समन्ततो ४-३४ ६०-६९ मधुरझङ्कृतयः नलिनीलता- ४३-३७ मनस्विनीभिर्जगिरे प्रियाणा- ६६-३८ ६६-६२ | मनस्विनीमानसवज्रकङ्कटः ६५-४४ ६९-३० | मनोञ्चलग्रन्थिविभेदनोद्यतैः ६६-४४ २७-४८ | मन्त्रिणा निगदितं महीपति- १२-५८ ५५-५७ | मन्त्रिराट् गुरुनिदेशतस्ततः २०-५९ | मन्त्रीन्दुः करुणापरः प्रतिपुरं ९-८५ ६४-६२ | मन्त्रीन्दुर्निजकीर्तिमम्बरसरित्- ५३-९१ ६२-६२ | | मन्मथस्य जनिभूरसो भृशं ५६-५० ६९-६२ | मन्मथातिथिषु तेषु सम्भ्रमाद्- ४७-४९ ते ३३-२७ | मन्मनस्त्रिदशमन्दिरोदरे ६०-५० D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211