Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१३८] धर्मलाभमुचितं कपर्दिने धर्मेण प्रतिपादितेन्द्रनगरधर्मो दास्यति याचितां धर्मोऽपीति निशम्य रम्यधाराधवं कोपकडारवर्क धाम्मिकः स परिधामनेकधारूपधावत्तुरङ्गाग्रपदैरमन्दमाकृष्य ध्यानस्नानविशुद्धमूर्तिरमलध्वस्तव्यस्तसमस्तपत्तिविभवो
[न] न कलङ्की विधुः किन्तु न कौङ्कणः पक्वणमुत्ससर्ज न जानते ये कवितारहस्यं न जायते लक्षणमन्तरेण न यावदुच्चैः सचिवांशुमाली न यौवनेऽपि स्मरघस्मरत्वं नदद्विभूषाजयडिण्डिमैः स्मरं नदाद्विनिर्यातमथाङ्गनागणं ननु वनराजी राजति मन्त्रिनभोऽधिरुह्याशु विलोलदोलया नमदमरशिर:किरीटकोटिद्युतिनरमणी रमणीयतमामथो नले च रामे च युधिष्ठिरे नवोदिताम्भोधरमध्यदेशनागार्जुनेनार्जुनशक्तिना नानाद्वीपान्तरायातनान्दीमनादीनवचित्तवृत्तिः नामापि रामादिमहीपतीनां नार्यो बभुः स्फाटिककुट्टिमाग्रनासीन्नास्ति न वा भविष्यति नास्ते सूर्यरथस्य चक्रनिक्षिप्य यस्यान्तरतीवलोलां निजानुजस्कन्धनिवेशितं पुरा
[वसन्तविलासमहाकाव्यम् ॥ ६१-६२ | निजेनेवोष्मणा तृष्णा
४६-२३ ५४-९१ | निजोत्तरीयाञ्चलरुद्धलोचनः १०-४० ३२-८८ | नितम्बभाराच्चरणौ स्वनूपुरा- ४०-४३ २०-८६ | नितम्बवक्षोरुहभारनिःसहां ४६-४३ २२-१४ | नितम्बिनीभिः करकैरवाहतं ५४-४४ ७७-६३ | नितान्तमन्त्याक्षरिकानवद्यैः
६१-७ ७५-७० | निपाय्य तोयानि महीरुहाणां ८४-७१ ५१-९१ | निबद्धनीलाश्ममयूखजाल- ३०-११ १०८-३३ | निरवधि मधुना रसालसालं
७१-३९ निरस्तदूषणो ज्येष्ठे यस्य
९-२० ४५-२३ | निर्गच्छदागच्छदनेकरूप
३५-६७ ४४-१६ | निर्दयं रहसि चुम्बति प्रिये ५९-५० ३०-५ निर्मदामकृत यादवसेनां
४२-२८ ३९-५ | निर्ममे निधुवनोत्सवागमे
४४-४९ ७६-७० | निर्ययाविति वसन्तसभाया ४९-२८ ७१-१८ | निर्विलम्बभुवनभ्रमणेन
४५-२८ २-४० | निर्विशङ्ककमिति जल्पसि ३५-२७ ६७-४४ | निर्वीरिकावित्तपराङ्मुखोऽपि २८-१५ २६-७५ | निःशेषान्यपुरीपराभवकरी
५०-१२ ३९-४२ | निसर्गतो दुर्गतिसौस्थ्यपाटनक्षम २३-७९ ५९-५७ | निस्तुषेऽहनि तदा महीयसा २१-५९ ५२-३७ | निःस्वधार्मिकजनाननारतं
३८-६० ७६-८ | नीपीडितैका स्तनहेमकुम्भयो- १६-४१ ३१-६७ | नीरन्ध्र मिलितप्रभूतजन
४८-९० ४२-७६ | नीरन्ध्रशाखाविततावनीरुहामधः
४१-८१ २०-२१ | नीरन्ध्रशैलद्रुममण्डलीतल- २९-८० ६८-७० नो तथा मधुरमग्रतस्तया ५४-५०
७-३ न्यस्यैकमर्ध्नि कटके तथैक- २५-६६ ५८-६९ न्यायं यदि स्पृशसि लोभमपाकरोषि ८०-१८ ४-८४ | न्यायधौरेयता धर्मप्रीतिबन्धः
७-२० २१-८७
[प] ४५-१२ | पट्टांशुकाच्छन्नसुखासनान्तः २१-६६ ७१-८३ | पतितमेघदलस्य समन्ततः
३४-३६
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211