Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 187
________________ १२८] [वसन्तविलासमहाकाव्यम् ॥ मन्त्रिणास्य काव्यस्य पारितोषिकेऽष्टौ सहस्राणि प्रदत्तानि । तथा इति त्रिषु पदेषु पण्डितेष्वधीयमानेषु पण्डितजयदेवः समस्यापदमिववस्तुपालः पुनर्वसु ॥ इत्युच्चरन् सहस्रचतुष्टयं लेभे । तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमित्यूचे क्वचित् तूलं क्वचित् सूत्रं कार्पासास्थि क्वचित् क्वचित् । देव ! त्वदरिनारीणां कुटीतुल्या पटी मम ॥ एतत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि । तथा बालचन्द्रनाम्ना पण्डितेन श्रीमन्त्रिणं प्रति गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या त्वं च लसद्गुणः शुभगणः किं वा बहु ब्रूमहे। श्रीमन्त्रीश्वर ! नूनमीश्वरकलायुक्तस्य ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः॥ इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रचतुष्टयं व्ययीकृतम् । कदाचिम्लेच्छपतेः सुरताणस्य गुरुं मालिमं मखतीर्थयात्राकृते इह समागतमवगम्य तज्जिघृक्षुभ्यां श्रीलवणप्रसाद-वीरधवलाभ्यां श्रीतेजःपालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान् धर्मच्छद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥ इति नीतिशास्त्रोपदेशेन तयोर्वृकयोरिव छागमुन्मोच्य पाथेयादिना सत्कृत्य च तं तीर्थं प्रहितवान् । स च कियद्भिर्वर्षेः पश्चाद् व्यावृत्तः श्रीमन्त्रिणा तदुचितनेपथ्यादिभिः सत्कृतः स स्वस्थानं प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरताणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरताणस्तदनन्तरम्-'अस्माकं देशे भवानेवाध्यक्षोऽहं तु भवत: सेलभृत् , तत् त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य' इति प्रतिवर्षं तत्प्रहितयमलकपत्रेणोपरुध्यमानः श्रीमन्त्रीश: श्रीशत्रुञ्जयभूमिगृहयोग्यं श्रीयुगादिजिनबिम्बं धन्यम्मन्यमानस्य सुरताणस्यानुज्ञया तद्देशवर्त्तिन्या मम्माणीनाम्न्याः खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नथारोहति श्रीमूलनायकस्यामर्षात्पर्वते विद्युत् पातः समजनि । ततः प्रभृति श्रीमन्त्रीश्वरस्याजीवितान्तं श्रीदेवपादैर्दर्शनं न ददे । कस्मिंश्चित् पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कार्योत्सुक्यात् तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनेन द्वारप्रदेशं पाणिन्धममालोक्य विस्मयस्मेरमानासो मन्त्रिणमभिहितवान्-'हे मन्त्रिन् ! इत्थं सदैवाभिमतदैवतवत् किममी न सत्क्रियन्ते । तव चेदशक्तिस्तदर्द्धविभागो ममास्तु । मामकमेव सर्वं वा दीयतां सदैवेत्यतः कारणान्नोच्यते । तथा कृते भवतो वृथायास एव स्याद्' इति तन्मुखचन्द्रविनिर्गतैर्गोभिनिर्वाणोपताप: 'स्वामिनः कियानर्द्धविभागः, सर्वमेव भवदीयमेव' इत्युक्त्वा पटी न्युञ्छनीचक्रे । D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211