Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [२] श्रीवस्तुपाल-तेजःपालप्रबन्धः ॥]
[१२७ वस्तुपाल-यशोवीरौ सत्यं वाग्देवतासुतौ । एको दानस्वभावोऽभूदुभयोरन्यथा कथम् ॥
इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धः ॥ अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाम्ना नौवित्तकेन समं विग्रहे सञ्जायमाने श्रीभृगुपुरान्महासाधनिकं शङ्खनामानं श्रीवस्तुपालं प्रति बालकालरूपमानीतवान् । स जलधिकूले दत्तनिवासो नगरप्रवेशमार्गान् शङ्कुसङ्कीर्णितानालोक्यव्यवहारिणां वित्तानि यानपात्रप्रणयीनि च वीक्ष्य प्रहितैर्बन्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय यावच्चतुरङसैन्यं सन्नह्यते तावच्छीवस्तुपालेन पुरः कृतो गुडजातीयो भूणपालनामा सुभटो 'यदि शङ्खमन्तरेणाहं प्रहरामि तदा कपिलां धेनुमेव' इति वारवर्णिकापूर्वं 'कः शङ्ख' ? इति तद्वचनादनु शङ्खोऽहमिति प्रतिसुभटेनोदिते तं घातेन निपात्य पुनरनयैव रीत्या द्वितीये तृतीयेऽपि पातिते सति 'कथं समुद्रसामीप्यात् शङ्खबाहुल्यम्' इत्युच्चरन् महासाधननिकश नैव तत्सुभटतां श्लाघमानेनाहूतः, कुन्ताग्रेण प्रहरन् , सुतरग एकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरिकिशोरेणेव शङ्खसैन्यं गजयूथमिव त्रासितं दिशो दिशमनेशत् । [ पश्चान्नौवित्तको मारितः सइयद इति ।] तदनु भूणपालमृत्युस्थाने भूणपालेश्वरप्रासादो मन्त्रिणा कारितः ।
(P आदर्श निम्नगता अधिकाः श्लोका लभ्यन्ते-) काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां विग्रहस्तु परस्परम् ॥ कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । कुर्वाणैर्विदधै बाणैः स्पष्टं दुर्जनचेष्टितम् ॥ विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरःस्थितिः ॥ वक्षो विक्षिप्य वैपक्षं पत्रिणः परतो गताः । न चिरं निर्गुणैर्लभ्या धीराणां हृद्यवस्थितिः ॥ मन्त्रीशकरसंसर्गादिव दानार्थमुद्यतः । असिरुत्सृष्टवान् कोशं बद्धमुष्टिरपि क्षणात् ॥
वीराणां पाणिपादाब्जैः पूजितेवाहवक्षितिः । दत्तार्थेव च दूर्वाभाकेशमिश्रः शिर:फलैः ॥ अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम् -
हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्तरङ्गनीरैरन्तर्गभीरश्चटुलबककलग्रासलीनैश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीत
र्भाति प्रकीडदातिस्तव सचिव ! चलच्चक्रवाकस्तटाकः ॥ इत्यत्र आतिशब्दपारितोषिके श्रीमन्त्रिणा षोडशसहस्त्रद्रम्माणा दातिः प्रसादीकृता । क्वचिच्चिन्तातुरस्य मन्त्रिणो भूमिं मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत्
एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिरा स्थिरातलमिदं यद्वीक्ष्से वेद्मि तत् । वाग्देवीवदनारविन्दतिलकः श्रीवस्तुपालः स्वयं पातालाद् बलिमुद्दिधीर्घरसकृन्मार्गं भवान् मार्गति ॥
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211