Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 189
________________ १३०] [वसन्तविलासमहाकाव्यम् ॥ मप्युपयाचिती चक्रे । इदानीं तद्वियोगे ग्रन्थेरामनस्यमित्युभयोवृत्तान्तयोः कस्तथ्य' ? इति तन्मूलसङ्केताच्छ्रीतेजःपालः स्वहृदयं दृढीचक्रे ।। ___ अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं यियासुरिति मत्वा पुरोधाः सोमेश्वरदेवस्तत्रागतोऽनर्धेष्वासनेषु मुच्यमानेष्वऽनुपविशन् हेतुं पृष्ट इत्याह अन्नदानैः पयःपानैर्धर्मस्थानैर्धरातलम् । यशसा वस्तुपालस्य रुद्धमाकाशमण्डलम् ॥ इति स्थानाभावान्नोपविश्यते इति तदुक्तेरुचितपारितोषिकदानपूर्वं तमापृच्छय मन्त्री पथि प्रस्थितः । आकेवालीयाग्रामे देश्यकुड्यां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारपरिहारपूर्वं पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेव जपन् सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ इति वाक्यप्रान्ते नमोऽर्हद्भ्यो नमोऽर्हद्भ्यो इत्यक्षरैः समं परिहृतसप्तधातुबद्धशरीर: स्वकृतकृतोपमसुकृतफलमुपभोक्तुं स्वर्लोकमलञ्चकार । तत्संस्कारस्थानेऽनुजश्रीतेजःपालसुतजैत्रसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्तिनालङ्कृतः स्वर्गारोहणप्रासादोऽकारि। अद्य मे फलवती पितुराशा मातुराशिषि शिखाऽङ्करिताऽद्य । यद्युगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ नृप व्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलीधावकेभ्योऽपि मन्येऽधमतरान् नरान् ॥ इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि । पूर्णः स्वामिगुणैः स वीरधवलो निःसीम एव प्रभुविद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः । तेज:पाल इति प्रधाननिवहेष्वेकश्च मन्त्रीश्वरस्तज्जायानुपमा गणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥ D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211