Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 191
________________ [ वसन्तविलासमहाकाव्यम् ॥ ४-४६ ५५-९२ ४-७३ | अस्तशैलशिखरेऽपतन्नभः६९-८३ | अस्तु स्वस्ति स्वगोत्रार्णवनव१५-७९ अस्मिन् गणः केसरिणामहिंस्रः १७-७४ ६८-८ अस्मिन् घनाः श्यामलतासुकान्ता ६६-६९ अहो चिरोढस्य धिया [आ] २५-७४ ५७-४४ १०१-३२ अनुवनमलिकोकिलामयूरैअनेकमित्रद्विजराजसन्मुनिअनेकवर्णैः शितिकान्तिभिर्महान् अन्यत्र पाणौ विकचारविन्दअन्यूनभक्तिः स वरप्रसूनअपलपसि हा मुधैव शङ्ख ! अभिनवस्फुटितस्फुटमालतीअभिमन्य यत्र निशि वासगृहे अभ्यर्चयामास च पुष्पदामभिः अभ्यषेणयदथ प्रथितौजा अभ्यापतन्तं तमथो विलोक्य अभ्यारोहदितश्च मन्त्रिमुकुटअमी निकुञ्जभ्रमरा दशन्ति अमूनि पुष्पाणि किलाहमाप्नुवे अमूभिरुद्वेगकलुम्बिभिश्च अयं किमिन्द्रः किमु वा दिवाकरो अयं निकुञ्जानि बिभर्त्ति अयमयमहमस्मि सत्यशो अयमितः कलधौतशिखावलैअयमुदञ्चति सिन्धुरसङ्गअयि ! क्वचिद्वर्त्मनि तीर्थअयि प्रसन्नास्त्वयि तीर्थदेवताः १९-३५ आक्रन्दिनामप्युपरि प्रकामं १३-१० आगतां विविधदेशतस्ततः ६८-८३ | आतपत्रमिव पूर्वभूभृतः ७० - ३० आत्मगोत्रगुरुभिर्ममेदमावेदितं ४-५२ आत्मप्रियासम्भृतशङ्कमिन्द्र४९-९१ आत्मानुकूलप्रकृतिः कृतादरो २८ - ४२ आदिनाथजगतीजिनानथ २६-४२ आदिनाथजिननाथमज्जनं ३३-४२ | आदिनाथमथ मोक्तुमक्षमः आधाय मूलेश्वरलिङ्गजीर्णोआधारः सुतरामतः परमसि 15 १७-६६ २६-५९ २६-४८ १५-५८ २०-१४ ११-७८ ८२-६३ ७०-६२ ८८-६४ ३०-५४ ४०-८९ ८९-६४ ५६-६१ १०३-३२ ३८-८० २१-७४ १०२-३२ | आनन्दाश्रुविमिश्रनेत्रयुग १८-७४ | आन्तरं रज इव व्यपोहितुं १६-७४ | आयान्तं भुवनसमक्षमेतमुच्चै५२-८१ | आयुर्बन्धविशिष्टताप्रमुदितः ५३-८१ | आरुह्य दासेरकमुत्प्रयान्ती ३२-३६ | आलिलिङ्गुरसियष्टिमि २२- ४७ आलेख्यशेषत्वमिह प्रयाते ३५-८९ २०-६६ ५५-२९ अयुगपत्रतरूनपरद्विपानिव अर्द्धमात्रमुदितं द्युयोषितः ३४-१५ १७-४ ९०-७१ अलं विषोढुं विजिगीषुअवारितं सत्रमसूत्रयत् ततस्अविरलसरलप्रवालजालअष्टधा मतिगुणैरलङ्कृतः असमरसमये नभस्यकाले असावलसपद्मिनीवनविकाशअसिनभसि कृतोदयः प्रतापअसौ प्रविष्टो हृदि मे वसन्तो १५-१४ आवर्जितोच्चैः शिरसोऽपि २२- ७९ आवर्त्तनाभ्यः स्मितपद्मनेत्रा२-७३ | आशाराजसुतेऽत्र दुर्युग८१-६३ | आसीत् पुराऽसीमवसूदयेन ६७-३८ आस्तृतोरुशयनीयसन्नि४५-५६ | आहतस्फुरफटत्कृतिखड्गा ३-८४ ५३-१६ ४८-४९ ७७-३० [इ] ५३-२३ ५२-६८ इतः कुमुदखण्डवन्मिलति अस्तमेति भवतामयं ८-४६ इतश्च लाटभूपाल १३२] D:\bsnta-p.pm5 \ 2nd proof ३९-५५ १७-२१

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211