Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१२०]
[ वसन्तविलासमहाकाव्यम् ॥
इति ज्ञात्वा मन्त्रिनागडेनोक्तम् । श्वेताम्बरान् भक्त्या गौरवयिष्यामि, चिन्ता न कार्या, स्वस्त्यस्तु वः, इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । अङ्केवालीया ग्रामं यावत् प्राप । तत्र शरीरं गाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाधिना सर्वं शृणोति श्रद्दधाति । अनशनं प्रतिपद्य यामे गते स्वयं भणति
न कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ ९७॥ यन्मयोपार्जितं पुण्यं जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥ ९८ ॥ या रागिण विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्तिं या विरागिणी रागिणी ॥ ९९ ॥ शास्त्राभ्यासो जिनपदनतिः सङ्गतिः सर्वदार्यैः सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ १०० ॥
इति भणन्नेवास्तमितो जिनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपालः । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि । का कथा सोदरादीनाम् । तत्र तेजःपालो विलपति
आह्लादं कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादरादहृदयो नादृत्य राहुर्हहा !
कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥ १०१ ॥
जयन्तसिंहो वदति - खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विनाऽद्य सर्वा दिशो मलिनमाननमुद्वहन्ति ॥ १०२ ॥
कवयः प्राहुः- मन्ये मन्दधियां विधे त्वमवधिर्वैरायसे चार्थिणां
यद्वैरोचनशातवाहनबलिश्वेताब्जभोजादयः ।
कल्पान्तं चिरजीविनो न विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशाश्च मुनयः क्लृप्ताः प्रभूतायुषः ॥ १०३ ॥
लोकास्तु वदन्ति - किं कुर्मः कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः
कस्याग्रे स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना ।
शुष्कः कामतरुर्यदङ्गणगतश्चिन्तामणिश्चाजरत्
क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः ॥ १०४ ॥
D:\bsnta-p.pm5\ 2nd proof

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211