Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
१२४]
[वसन्तविलासमहाकाव्यम् ॥ गुरून् पप्रच्छ । तैरुपासकदशाभिधसप्तमाङ्गाज्जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चनविशेषजैनमुनिदानाद्यं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि ।
(अत्र Pआदर्श निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते-) सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ॥ स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तक्रविक्रयविप्लवः ॥ यन्न्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे । अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न स्मरति स्मरः ॥ रम्भासम्भावितैर्यस्य वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवगैः स्वर्गसौन्दर्यमाददे ॥ सङ्ग्रहीतानि हारीतशुकचित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥ दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥ आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥ अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्यं यज्जलैर्गलहस्तितम् ॥ ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः ॥ भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः ॥ स्फुटं वेष्टयता शुभैः कीर्तिकूटैः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥ येन पौषधशालास्ताः कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां विशुद्धिः सुधया बहिः ॥ यस्य पौषधशालासु यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः ॥ ज्ञानाख्यं यस्य तच्चक्षुर्वाचां देवी ददे मदा । नित्यं येनैष धर्मस्य गतिं सक्ष्मामपीक्षते ॥
अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरण-लघुभोजराज-महाकवि-महामात्य-श्रीवस्तुपालेन महायात्रा प्रारेभे । गुरूपदिष्ट लग्ने तत्कृतसङ्घाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपक्षे दुर्गादेव्याः स्वरमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किञ्चिच्चिन्तयति । कश्चिन्मरुवृद्धः 'शकुनं भारितं विधेहीत्यभिदधानः, शकुनाच्छब्दो बलीयानिति विचार्य पुराद् बहिरावासेषु श्रीदेवालयं संस्थाप्य शाकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते । राज्यविकलतायां तीर्थमार्गाणां वैषम्यम् । तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स प्रदेशो दर्श्यताम् । तथाकृते स पुरुष इति विज्ञपयामास-'यत् तस्मिन् वरण्डके नवीक्रियमाणे सार्द्धत्रयोदशे घरे (गृहे ?) निषण्णा देव्यभूत्' । अथ स मरुवृद्धो 'देवी भवतः सार्द्धत्रयोदशसङ्ख्या यात्रा अभिहितवती' । अन्त्यार्द्धयात्राहेतुं भूयः पृष्टे स प्राह-इहातुलमङ्गलावसरे तद्वक्तुं न युक्तम् । समये सर्वं निवेदयिष्याम्' इति वाक्यानन्तरं श्रीसङ्घन समं स मन्त्री पुरतः प्रयाणमकरोत् । सर्वसङ्ख्ययावाहनानामर्द्धपञ्चमसहस्त्राणि, एकविंशतिशतानि श्वेताम्बराणाम् , त्रिशती दिग्वाससाम् , सङ्घरक्षाधिकारे सहस्रं तुरङ्गमाणाम् , सप्तशती रक्तकरभीणाम् , सङ्गरक्षाधिकारिण्यश्चत्वारो महासामन्ताः । इत्थं समग्रसामग्र्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे स्वयं कारिते श्रीमहावीर
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211