Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
११६]
[वसन्तविलासमहाकाव्यम् ॥ राज्यस्वामिनि ! वद केनोपायेन शीघ्रं प्रासादा निष्यत्स्यन्ते । देव्याह नाथ ! रात्रीयसूत्रधाराः पृथक् दैनीयसूत्रधाराः पृथक् व्यवस्थाप्यन्ते । कटाहिश्चटाप्यते, अमृतानि भोज्यन्ते सूत्रधारणां च विश्रामलाभाद्रोगो न भवति । एवं चैत्यसिद्धिः शीघ्रा । आयुर्यात्येव श्रीरस्थिरेव ।
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥८६॥ इति सरस्वतीवीणाक्वणितकोमलया गिरा उक्त्वा निवृत्ता सुलक्षणा सा । मन्त्रिणा सर्वदेशकर्मस्थायेषु सैव रीतिः प्रारब्धा । निष्पन्न च सर्वम् । गतो मन्त्री धवलक्ककम् । दिनैः कतिपयैर्वर्द्धापनिकानर आगतः । देव ! अर्बुदाद्रौ नेमिचैत्यं निष्पन्नम् । हृष्टौ द्वौ बान्धवौ । गतो ससङ्घौ तत्र । तत्र च जाबालिपुरात् श्रीयशोवीरो नाम भाण्डागारिकः सरस्वतीकण्ठभूषणत्वेन ख्यातः आहूत आगात् । मिलिता वस्तुपाल-तेजःपाल-यशोवीरा एकत्र न्यायविक्रमविनया इव साक्षात् । चतुरशीति राणाः, द्वादश मण्डलीकाः, चत्वारो महाधराः, चतुरशीतिर्महाजनाः, एवं सभा। तदा वस्तुपालेन यशोवीरः प्रोचे भाण्डागारिक ! त्वमुदयसिंहस्य मन्त्री, यौगन्धरायण इव वत्सराजस्य । तव स्तुती: स्वस्थानस्थाः शृणुमः । यथा
बिन्दवः श्रीयशोवीर ! मध्यशून्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥८७॥ यशोवीर ! लिखत्याख्यां यावच्चन्द्रे विधिस्तव ।
न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥८८॥ अत एव नः सदा भवद्दर्शनरणरणकाक्रान्तमेव स्वान्तमासीत् । इदानीं चारु सम्पन्नं भवदीयसाङ्गत्यं, तदपि विशेषतः श्रीनेमिदृष्टौ । ततो यशोवीरो व्याहरति
श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ नास्माकमुत्कं मनः । श्रुत्यप्रत्ययिनी सदा ऋजुतया स्वालोकविरम्भिणी
दाक्षिण्यैकनिधान ! केवलमियं दृष्टिः समुत्कण्ठते ॥८९॥ इत्याद्याः सङ्कथाः पप्रथिरे । प्रासादबिम्बप्रतिष्ठोत्सवाः संवृत्ताः । श्रीवस्तुपालेनैकदा चैत्यस्य दूषणभूषणे पृष्टो यशोवीरः प्रोचे । देव ! शोभनदेवः सूत्रधारः शोभनः । ततो युक्तमेतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गलीमू/कृत्य स्थिता घटिता । परमः प्रासादः । परं दोषा अपि सन्ति । प्रासादापेक्षया सोपानानि ह्रस्वानि । स्तम्भे बिम्बानि आशातनाभाजनं स्युः । द्वारप्रवेशे व्याघ्ररूपाणि पूजाऽल्पत्वाय स्युः । जिनपृष्ठे पूर्वजरोपणा पाश्चात्यानामृद्धिनाशिनी । आकाशे जैनमूर्तिरोपणा त्वत्परं दर्शनपूजनाल्पत्वाय । इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप, भवितव्यतां चाप्रतिकारां निश्चिक्ये । विविधदानैविक्रमादित्य इव प्रकाश्य महिमानं, विसृज्य स्वस्थाने लोकं, सपरिजनो धवलक्ककं गत्वा सुखं तस्थौ ।
इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, द्वितीयो वीसलः । तत्र वीरमो यौवनस्थः
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211