Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [ १ ] श्रीवस्तुपालप्रबन्धः ॥ ]
[ ११५
अर्थव्यये स्वैरितां समादिशत् । एवं सूत्रं कृत्वा तेजःपालो धवलक्ककमागात् । निष्पद्यते प्रासादः । श्रीनेमिबिम्बं कषोपलमयं घट्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽर्थं गृह्णन्ति, कार्यकाले पुनर्याचन्ते । तत ऊदलो मन्त्री तेजःपालाय लिखति, वदति देव ! द्रम्मा विनश्यन्ति, सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजः पालेन कथापितं द्रम्मा विनष्टा इति किं बूषे । विनष्टाः किं कुथिताः ? । न तावत् कुथिताः किन्तु मनुष्याणामुपकृताः । उपकृताश्चेद्विनष्टाः कथं, माता मे वन्ध्येतिवाक्यवत् परस्परं विरुद्धं बूषे । तस्मात्तत्त्वमिदं सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति । ततो दत्तो ऊदलः । तावन्निष्पन्नं गर्भगृहम् । मध्ये श्रीनेमिनाथबिम्बं स्थापितम् । एतच्च कृतं श्रीतेजःपालाय विज्ञप्तम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजः पालोऽनुपमया सहानल्पपरिच्छदोऽर्बुदगिरिं प्राप्तः । प्रासादं निष्पन्नप्रायं ददर्श तुतोष । स्नात्वा सद्वस्त्रप्रवरणः सपत्नीको मन्त्री श्रीनेमिनं पूजयति स्म । अथ ध्यानेनोर्ध्वस्तस्थौ चिरम् । क्षणार्द्धेनानुपमा पतिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारशोभनदेवो मण्डपचतुःस्तम्भीमूर्ध्वयितुमुपक्रमते । मन्त्रिण्योक्तं सूत्रधार ! मम पश्यन्त्याश्चिरं बभूव, अद्यापि स्तम्भा नोत्तभ्यन्ते । शोभनदेवेनोक्तं स्वामिनि ! गिरिपरिसरोऽयं, शीतं स्फीतं, प्रातर्घटनं विषमं, मध्याह्नेोद्देशे तु गृहाय गम्यते स्नायते भुज्यते एवं विलम्बः स्यात् । अथवा विलम्बात् किं भयम् । श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमया जगदे । सूत्रधार ! चाटुमात्रमिदम् । कोऽपि क्षणः कीदृग् भवेत् को वेत्ति । सूत्रधारो मौनेनातिष्ठत् । पत्नीवचनमाकर्ण्य सचिवेन्द्रो बहिर्निःसृत्य सूत्रधारमवोचत् । अनुपमा किं वावदीति । सूत्रधारो व्याहार्षीत् यद्देवेनावधारितम् । मन्त्री दयितामाह किं त्वयोक्तम् ? । अनुपमाह वदन्त्यस्मि कालस्य को विश्वासः, काऽपि कालकला कीदृशी भवति । न सर्वदा तेजः पुरुषाणाम् । तथा
श्रियो वा तस्य नाशो वा येनावश्यं विनश्यति । श्रीसम्बन्धे बुधाः स्थैर्यबुद्धिं बध्नन्ति तत्र किम् ॥८०॥ वृद्धानाराधयन्तोऽपि तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकानहो मुह्यन्ति जन्तवः ॥ ८१ ॥
भूपभ्रूपल्लवप्रान्तनिरालम्बविलम्बिनीम् ।
स्थेयसीं बत मन्यन्ते सेवकाः स्वामपि श्रियम् ॥८२॥
इतो विपदितो मृत्युरितो जनिरितो जरा ।
जन्तवो हन्त पीड्यन्ते चतुर्भिरपि सन्ततम् ॥८३॥
एतद्वचः श्रुत्वा मन्त्रिवरः प्राह अयि कमलदलदीर्घलोचने ! त्वां विना कोऽन्य एवं वक्तुं
जानाति
ताम्रपर्णीतटोत्पन्नैर्मोक्तिकैरिक्षुकुक्षिजैः ।
बद्धस्पर्धभरा वर्णाः प्रसन्ना: स्वादवस्तव ॥८४॥
गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणम् । किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ॥८५॥
D:\bsnta-p.pm5 \ 2nd proof

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211