Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 172
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [११३ सम्मुखमागान्मातुः । माता प्रणता पृष्टा च सुखयात्राम् । जरत्या प्रोक्तं कथं न मे भद्रं यस्या ढिल्यां त्वं पुत्रः, गूर्जरधरायां वस्तुपालः । राज्ञा पृष्टं कोऽसौ वस्तुपालः ?। जरत्या वृत्तान्तः प्रोक्तः तद्विनयख्यातिगर्भः । राजाह स किमिति नात्रानीतः । वृद्धा आह आनीतोऽस्ति । दर्शयतां तर्हि । अश्ववारं प्रहित्यानाय्य दर्शितो वस्तुपालः । दत्तोपदा । आलपितश्च राज्ञा अस्मन्माता त्वां स्तौति, किञ्चिद्याचस्व । वस्तुपालेनाभिहितं देव ! गूर्जरधरया सह देवस्य यावज्जीवं सन्धिरस्तु । उपलपञ्चकं मम्माणीखानितो दापय । राज्ञा मतं तत् । फलहीपञ्चकं तु पूनडेन प्रैषि शत्रुञ्जयाद्रौ । तत्रैका ऋषभदेवप्रतिमा १, द्वितीया पुण्डरीकफलही २, तृतीया कपर्दिनः ३, चतुर्थी चक्रेश्वर्याः ४, पञ्चमी तेज:पालप्रासादे पार्श्वप्रतिमा । मन्त्री स्वपुरं गतः, प्रणतः स्वस्वामी । तेन चिरदर्शनोत्कण्ठाविह्वलेन पूर्वमपि कर्णाकर्णिकया श्रुतं ढिल्लीगमनवृत्तान्तं मन्त्रिणं पप्रच्छे । सोऽपि निरवशेषमगर्वपरः प्रचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेम्नां प्रसादेन । सा तु गृहादर्वागेव दत्ता । मिलितो मन्त्रिगृहे सर्वो लोकः, सत्कृत्य प्रेषितः । कवयस्तु पठन्ति श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि सङ्कोचमहो भजन्ते । समागतेऽपि द्विजराजलक्षे सदा विकाशी तव पाणिपद्मः ॥७३॥ उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्ये । एकोऽपि मन्त्रीश्वर ! वस्तुपाल ! सिद्धस्तव स्फूर्तिमिति मन्त्रः ॥७४॥ एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानाककविना भणितम् एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल ! ध्रुवं पातालाद् बलिमुद्दिधीर्घरसकृन्मार्गं भवान् मार्गति ॥७५॥ तदैव कृष्णनगरीयकविकमलादित्येन भङ्ग्यन्तरमुक्तम् लक्ष्मीं चला त्यागफलां चकार यां साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रतस्तद्वार्तयाऽसौ त्रपते यतो महान् ॥७६॥ अथ कदाचन मन्त्रिणा श्रुतं यथा रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरडकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलकेभ्यः कणमाणकं, कूपकात् कर्षः । एवमुपद्रूयते लोकः । तत आयतिदर्शिना सचिवेन ते भरडकाः कुहाडीयानामानं ग्रामं दत्वा तं करमुद्ग्राहयन्तो निषिद्धाः । अङ्केवालियाख्यो ग्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाभियोग्यपाथेयद्रम्मपदे दत्तः । शत्रुञ्जयरैवतोपत्यकानगरयोः सुखासनानि कृत्वा मुक्तानि । अन्धज्वरितानां यात्रिकाणां तीर्थारोहणार्थं तद्युग्यनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि । विदेशायातसूरिशुश्रूषार्थं सर्वदेशग्रामण्यो नियुक्ताः । लौकिकतीर्थकरणमपि तस्य स्वामिरञ्जनार्थं, न भक्त्या सम्यग्दृष्टित्वात् । एकदा मन्त्री धवलक्ककात् स्तम्भपुरं गतः । तत्र यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरकवीन्द्र आसन्नः । मन्त्रिणा समस्या दत्ता D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211