Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
११२]
[ वसन्तविलासमहाकाव्यम् ॥
चरणक्षालनं तिलकरचनां च श्रीवस्तुपालः स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी, मन्त्री तु तथैवानिर्विण्णः । तदा तेजःपालेन विज्ञप्तमन्येरपि देव ! वयं सङ्घपादक्षालनादि कारयिष्यामः, यूयं भुङ्ग्ध्वम्, तापो भावी । मन्त्रिनरेन्द्रेणोक्तं मैवं वदत, पुण्यैरयं वासरो लभ्यते । गुरु कथापितम्
यस्मिन् कुले यः पुरुषः प्रधानः स एव यत्नेन हि रक्षणीयः ।
तस्मिन् विनष्टे हि कुलं विनष्टं न नाभिभङ्गे त्वरका वहन्ति ॥७१॥
तस्माद्भोक्तव्यं भवद्भिः, तापो माभूत् । मन्त्री पत्नीं गुरुभ्यो विज्ञपयितुं प्रैषीत् । तत्र काव्यम्अद्य मे फलवती पितुराशा मातुराशिषि शिखाङ्करिताऽद्य । यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ॥७२॥
भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्क्तित्वं दृष्ट्वा शिरो धूनितम् । अहो शुद्धा लोका एते । एवं भोजयित्वा परिधाप्य च रञ्चितो नागपुरसङ्घः । गतौ वस्तुपाल - पूनडौ शत्रुञ्जयं ससौ, वदन्ति ऋषभः । एकदा स्नात्रे सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः किल कलशेन नासा मापीडीत्याशयतः । तदा मन्त्रिणा चिन्तितं कदाचिद्देवाधिदेवस्य कलशादिना परचक्रेणापि वाऽवक्तव्यममङ्गलं भवेत् । तदा का गतिः सङ्घस्येति चिन्तयित्वा पूनड आलेपे, भ्रातः सङ्कल्पोऽयमेवं संवृत्तो मे यदि बिम्बान्तरं मम्माणीमयं क्रियते तदा सुन्दरतरम् । तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । पूनडेनोक्तम्-तत्र गतैश्चिन्तयिष्यते । इत्यादि वदन्तौ रैवतादितीर्थानि वन्दित्वा व्यावृत्तौ । गतः पूनडो नागपुरम् । मन्त्री धवलक्कके राज्यं शास्ति । एवं स्थितेऽन्येद्युः सुरत्राणमोजदीनमाता वृद्धा हजयात्राप्रार्थिनी स्तम्भपुरमागता । नौवित्तकगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ता मन्त्रिणा । रे यदेयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकौलिकान् प्रेष्य तस्याः सर्वं कोटीबकस्थं वस्तु ग्राहितम्, सुष्ठ रक्षापितं च क्वचित् । तदा नौवित्तकैः पूत्कृतमुपमन्त्रि देव ! जरत्येकाऽस्मद्यूथ्या हजयात्रायै गच्छन्ती त्वत्पदे तस्करैर्लुण्ठिता । मन्त्रिणा पृष्टं का सा जरती । तैरुक्तम्-देव ! किं पृच्छसि सा मोजदीनमाता पूज्या । मन्त्रिणा भणितं मायया अरे वस्तु विलोकयत । आनीयार्पितं सर्वम् । जरती तु स्वगृहे आनिन्ये । विविधां भक्तिं कृत्वा पृष्टा च किं हजयात्रेच्छा वः । तयोक्तं ओमिति । तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षाञ्चक्रे सा । तावतारासणाश्मीयं तोरणं घटापितं, मेलयित्वा विलोकितम् । पुनर्विघटितं सूत्रेण बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणश्च मार्गश्चान्तरे त्रिविधोऽस्ति एको जलमार्गः, अपरः करभगम्यः, इतरस्तु अश्वलङ्घ्यः । यत्र ये राजानो योऽध्वा यथा लङ्घ्यते तथा सूत्रं कृतम् । राज्ञामुपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामग्र्या सा प्रहिता तत्र । रचितं तोरणं मसीतिद्वारे । तत्र दीपतैलादिपूजाचिन्ता तद्राजपार्श्वात् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूद्भूरि यश: । व्यावृत्ता जरती । आनीता स्तम्भनपुरम् । प्रवेशमहः कारितः । स्वयं तदङ्घ्रिक्षालनम् । एवं भक्त्या दिनदशकं स्थापिता । तावता धवलकिशोरशतपञ्चकमन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता मातश्चलसि यद्यादिशसि । तत्र मानं च दापयसे तदाहमपि आगच्छामि । तया भणितं तत्राहमेव प्रभुः स्वैरमेहि पूजा ते तत्र । श्रीवीरधवलानुमत्या चलितो मन्त्रिमहेन्द्रः । गतो ढिल्लीतटम् । राजमातृवचनात् कोशद्वये तस्थौ । सुरत्राणः
D:\bsnta-p.pm5\ 2nd proof

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211