Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 169
________________ ११०] [वसन्तविलासमहाकाव्यम् ॥ गदति लोकाः ! पूर्वमयं तीर्थमयो गिरि: यत्र स्वयं ऋषभदेवः समवासीर्षीत् , ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासाघुरसङ्ख्याः सिद्धाश्च यत्र, सोऽद्रिः कथं न तीर्थम् ।लोकोप्याह सत्यं तीर्थमेव । तर्हि पूज्यतां, पुष्पाणि क्वेति चेदिमे मालिका इमानि पुष्पाणि च पुण्यैरुपास्थिषत । ततः सङ्घन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता, नालिकेरास्फालनं वस्त्रदानादिकेलयश्च । तुष्टा मालिकाः । एवं पराशाभङ्गपरान्मुख आसराजसूः । शनैः शनैः पशुतुरगशिश्वाद्यपीड्या सङ्को रैवतमारुरोह च । नेमिनि दृष्टे मन्त्री ननर्त्त, पपाठच आनन्दाश्रुनिर्झरिताक्षः कल्पद्रुमस्तरुरसौ तरवस्तथान्ये चितामणिर्मणिरसौ मणयस्तथान्ये । धिग् जातिमेव ददृशे बत यत्र नेमिः श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥१४॥ अभङ्गवैराग्यतरङ्गरले चित्ते त्वदीये यदुवंशरत्न !। कथं कृशाङ्गयोऽपि हि मान्तु हन्त यस्मादनङ्गोऽपि पदं न लेभे ॥६५॥ तत्राप्यष्टाहिकाविधिः प्रागेव । नाभेयभवनकल्याणत्रयगजेन्द्रपदकुण्डान्तिकप्रासादाम्बिकासाम्ब-प्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैः ससङ्घो मन्त्री नयनयोः स्वादुफलमापिपताम् । आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा सोमेश्वरकविः इच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः । नीरागानगमन् मुनीन् सुरभयञ्चिन्तामणिः क्वाप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥६६॥ लक्षा सपादाऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं दददेवं स्तुतः केनापि पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जला: केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ॥६७॥ वस्तुपाल ! तव पर्वशर्वरीगर्वितेन्दुकरजित्वरं यशः । क्षीरनिरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥६८॥ एवं भावमापूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वास्तीर्थचिन्ताः कृताः । निर्माल्यपदं दत्त्वा पर्वतादुदतारीत् , न सतां हृदयात् , नापि महत्त्वात् । अथ खङ्गारदुर्गादिदेवपत्तनादिषु देवान् ववन्दे । तेजःपालं खङ्गारदुर्गे स्थापयित्वा स्वं ससङ्घो वस्तुःपाल: श्रीधवलक्कके वीरधवलमगमत् । स्वागतप्रश्नः स्वामिना कृतः आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याह कामं स्वामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः । तद्वैभवं बृहद्भानोः क्वचिदूष्मा जलेऽपि यत् ॥६९॥ राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेज:पालस्तु खङ्गारदुर्गस्थो भूमिं विलोक्य तेजःपालपुरममण्डयत् सत्रारामपुरप्रपाजिनगृहादिरम्यम् । प्रकारश्च तेजःपालपुरं परितः कारित: पाषाणबद्धस्तुङ्गः । D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211