________________
११०]
[वसन्तविलासमहाकाव्यम् ॥ गदति लोकाः ! पूर्वमयं तीर्थमयो गिरि: यत्र स्वयं ऋषभदेवः समवासीर्षीत् , ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासाघुरसङ्ख्याः सिद्धाश्च यत्र, सोऽद्रिः कथं न तीर्थम् ।लोकोप्याह सत्यं तीर्थमेव । तर्हि पूज्यतां, पुष्पाणि क्वेति चेदिमे मालिका इमानि पुष्पाणि च पुण्यैरुपास्थिषत । ततः सङ्घन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता, नालिकेरास्फालनं वस्त्रदानादिकेलयश्च । तुष्टा मालिकाः । एवं पराशाभङ्गपरान्मुख आसराजसूः । शनैः शनैः पशुतुरगशिश्वाद्यपीड्या सङ्को रैवतमारुरोह च । नेमिनि दृष्टे मन्त्री ननर्त्त, पपाठच आनन्दाश्रुनिर्झरिताक्षः
कल्पद्रुमस्तरुरसौ तरवस्तथान्ये चितामणिर्मणिरसौ मणयस्तथान्ये । धिग् जातिमेव ददृशे बत यत्र नेमिः श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥१४॥ अभङ्गवैराग्यतरङ्गरले चित्ते त्वदीये यदुवंशरत्न !।
कथं कृशाङ्गयोऽपि हि मान्तु हन्त यस्मादनङ्गोऽपि पदं न लेभे ॥६५॥ तत्राप्यष्टाहिकाविधिः प्रागेव । नाभेयभवनकल्याणत्रयगजेन्द्रपदकुण्डान्तिकप्रासादाम्बिकासाम्ब-प्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैः ससङ्घो मन्त्री नयनयोः स्वादुफलमापिपताम् । आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा सोमेश्वरकविः
इच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः । नीरागानगमन् मुनीन् सुरभयञ्चिन्तामणिः क्वाप्यगात्
तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥६६॥ लक्षा सपादाऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं दददेवं स्तुतः केनापि
पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जला: केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ॥६७॥ वस्तुपाल ! तव पर्वशर्वरीगर्वितेन्दुकरजित्वरं यशः ।
क्षीरनिरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥६८॥ एवं भावमापूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वास्तीर्थचिन्ताः कृताः । निर्माल्यपदं दत्त्वा पर्वतादुदतारीत् , न सतां हृदयात् , नापि महत्त्वात् । अथ खङ्गारदुर्गादिदेवपत्तनादिषु देवान् ववन्दे । तेजःपालं खङ्गारदुर्गे स्थापयित्वा स्वं ससङ्घो वस्तुःपाल: श्रीधवलक्कके वीरधवलमगमत् । स्वागतप्रश्नः स्वामिना कृतः आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याह
कामं स्वामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः ।
तद्वैभवं बृहद्भानोः क्वचिदूष्मा जलेऽपि यत् ॥६९॥ राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेज:पालस्तु खङ्गारदुर्गस्थो भूमिं विलोक्य तेजःपालपुरममण्डयत् सत्रारामपुरप्रपाजिनगृहादिरम्यम् । प्रकारश्च तेजःपालपुरं परितः कारित: पाषाणबद्धस्तुङ्गः ।
D:\bsnta-p.pm5\2nd proof