Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०९ भवेत् । परं किं कुर्मो धात्रा हताः स्मः । ततः श्रीनरचन्द्रसूरिभिर्मलधारिभिरभिहितं मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानं राजसु सिद्धराजो व्यजयत । स मालवेन्द्रं जित्वा पत्तनमागतो मङ्गलेषु क्रियमाणेष्वपाठीद्यथा
मा स्म सीमन्त्रिनी कापि जनयेत् पुत्रमीदृशम् ।
बृहद्भाग्यफलं यस्य मृतमातुरनन्तरम् ॥५६॥ तस्मान्न सर्वेऽपि नृणां मनोरथाः पूर्यन्ते । श्रीनरचन्द्रसूरिभिराशीर्दता
तवोपकुर्वतो धर्मं तस्य त्वामुपकुर्वतः ।
वस्तुपाल ! द्वयोरस्तु युक्त एव समागमः ॥५७॥ इति । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानपूजाः । तदा कवयः पठन्ति
ये पापप्रवणाः स्वभावकृपणा: स्वामिप्रसादोल्बणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः । तस्मात् त्वं तदघापघातविधये बद्धादरा साम्प्रतं
धर्मस्थानविधानधर्षितकलिं श्रीवस्तुपालं स्तुहि ॥५८॥ अपरस्तु- सूरो रणेषु चरणप्रणतेषु सोमो वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे ।
नीतौ गुरुः कविजने कविरक्रियासु मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥५९॥ अन्यस्तु- श्रीभोजवदनाम्भोजवियोगविधुर मनः।
श्रीवस्तुपालवक्रेन्दौ विनोदयति भारती ॥६०॥ इतरस्तु- श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलीछद्मतो
जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिद्वैव चिन्तामणि
जर्जाता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥६१॥ सर्वत्र लक्षदानम् ।अष्टाह्निकायां गतायां श्रीऋषभदेवं गद्गदोक्त्या मन्त्र्यपृछत् ।
त्वत्प्रासादकृते नीडे वसन् शृण्वन् गुणांस्तव । सङ्घदर्शनतुष्टात्मा भूयासं विहगोप्यहम् ॥६२॥ यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः ।
यद्राधावेधिनो लक्षे तद्धयानं मेऽस्तु ते मते ॥६३॥ एवं ससङ्घः सचिवश्चलितः । मरुदेवाशिखराग्रे यावत्कियदपि याति तावच्छ्रमवशविगलत्स्वेदक्लिन्नगात्रवसान् कियतो मालिकान् पुष्पकरण्डभारितशिरसोऽपश्यत् । पृष्टास्ते कथमुत्सुका इव यूयम् । तैर्विज्ञप्तं देव ! वयं दूरात् पुष्पाण्यहार्म । सङ्घः किल शत्रुञ्जयशिखरेऽस्ति, प्रकृष्टं मूल्यं लप्स्यामहे । तत्पुनरन्यथा वृत्तं, सङ्घश्चलितः, तस्मादभाग्या वयम् । इति तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि । अत्रैवस्थीयतामूर्बेक्षणम् । तावता पाश्चात्यं सर्वमापतितम्। श्रीवस्तुपालेन स्वकुटुम्बं सङ्घश्चाभण्यत, यथा भो धन्याः ! सर्वेषां पूर्णस्तीर्थपूजाभिलाषः ? । लोकेनोक्तं पूर्णः । मन्त्र्याह किमपि तीर्थमपूजितं स्थितम् । लोकः प्राह प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।मन्त्रिमहेन्द्रःप्राह-यद्विस्मृतं तन्न जानीथ यूयं, वयं स्मारयामः । सङ्को वदति किं विस्मृतम् । मन्त्री
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211