Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 166
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [१०७ वर्त्तते सा सेत्स्यति । वस्तुपालेन गदितं तर्हि देवालये वासक्षेपः क्रियताम् । श्रीनरचन्द्रसूरयः प्राहुः । मन्त्रीश ! वयं ते मातृपक्षे गुरवो, न पितृपक्षे । पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीअमरचन्द्रसूरिश्रीमहेन्द्रसूरिपट्टे श्रीविजयसेनसूरयः, यैर्वस्तुपालः प्रथमगुणस्थानगतोऽपि बोधितः । एकदा विजयसेनसूरयो वन्दापयितुमागताः । ब्राह्मणवेष्टितो गवाक्षस्थो वस्तुपालो नोत्तस्थौ । मातृकुमारदेवीप्रबन्धेन मिलितो मन्त्री । क्षामिता गुरवः । गुरुभिरुक्तं-मन्त्रिन् ! वयं ठक्कुरचण्डप-चण्डप्रसाद-सोम-आसराजतनूद्भवस्य कुमारदेवीकुक्षिसरोवरराजहंसस्य वस्तुपालस्य गृहं मत्वा समायाताः । परमग्रे मद्यगृहं दृष्टम् । मन्त्रिणोक्तम्-कुतः ? । तैरुक्तम् जीवादिशेति पुनरुक्तिमुदीरयन्तः कुर्वन्ति दास्यमपि वण्ठजनोचितं ये । तेष्वेव यद् गुरुधियं धनिनो विदध्युः सोऽयं विभूतिमदपानभवोऽपराधः ॥५१॥ ततः प्रबुद्धो वस्तुपालो गुरून् क्षामयामास । ते श्रीउदयप्रभसूरिसंज्ञकशिष्ययुजो विशालगच्छा: पीलुयाईदेशे वर्तन्ते । ते वासनिक्षेपं कुर्वन्तु , न वयम् । जा जस्स ठिई जा जस्स संतई पव्वपरिसकयमेरा । कंठट्ठिए वि जीवे सा तेण न लंघइव्व त्ति ॥५२॥ मन्त्र्याह-अस्माभिर्भवदन्तिके त्रैविधषडावश्यककर्मप्रकृत्यादि सर्वमधीतम् । यूयमेव गुरवः । प्रभुभिरुक्तम्-नैवं वाच्यं, लोभपिशाचप्रसङ्गजनकत्वात् । ततो मन्त्रिभ्यां मरुदेशाद् गुरवः शीघ्रमानायिताः । मुहूर्तप्रतिष्ठा देवालयप्रस्थानं वासनिक्षेपणं कुलगुरुभिः कृतं, सार्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना-तत्र मिलिताः कवीश्वराः नरेश्वराः सङ्गेश्वराः । दत्तानि कौशेयकटककुण्डलहारादानि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि कम्बलभोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैर्व्याख्या कृता।। चौलुक्यः परमार्हतो नृपशतस्वामी जिनेन्द्राज्ञया निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया त्त्वद्रूपोऽवततार गूर्जरभुवि श्रीवस्तुपाल ! ध्रुवम् ॥५३॥ ध्वनितः सङ्घः । सकलस्यापि वर्षस्य स एव दिवसः शुभः । यस्मिन् तीर्थमरेर्नाशः सज्जनश्च निरीक्ष्यते ॥५४॥ अथ चलितः सुशकुनैः सङ्घः । मार्गे सप्तक्षेत्राण्युद्धरन् श्रीवर्द्धमानपुरासन्नमावासितः । वर्द्धमानपुरमध्ये तदा बहुजनमान्यः श्रीमान् रत्नश्रावको वसति । तद्गृहे दक्षिणावर्त्तशङ्खः पूज्यते । स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमुघुमायमानो नृत्यति च । तस्य प्रभावात् तस्य गृहे चतुरङ्गा लक्ष्मीः । शङ्केन रात्रौ रत्न आलापि । तव गृहेऽहं चिरमस्थामिदानीं तव पुण्यमल्पम् । मां श्रीवस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे दानात् त्वमपीह परत्र च सुखीभवः । व्यक्तं D:\bsnta-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211