________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०७ वर्त्तते सा सेत्स्यति । वस्तुपालेन गदितं तर्हि देवालये वासक्षेपः क्रियताम् । श्रीनरचन्द्रसूरयः प्राहुः । मन्त्रीश ! वयं ते मातृपक्षे गुरवो, न पितृपक्षे । पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीअमरचन्द्रसूरिश्रीमहेन्द्रसूरिपट्टे श्रीविजयसेनसूरयः, यैर्वस्तुपालः प्रथमगुणस्थानगतोऽपि बोधितः । एकदा विजयसेनसूरयो वन्दापयितुमागताः । ब्राह्मणवेष्टितो गवाक्षस्थो वस्तुपालो नोत्तस्थौ । मातृकुमारदेवीप्रबन्धेन मिलितो मन्त्री । क्षामिता गुरवः । गुरुभिरुक्तं-मन्त्रिन् ! वयं ठक्कुरचण्डप-चण्डप्रसाद-सोम-आसराजतनूद्भवस्य कुमारदेवीकुक्षिसरोवरराजहंसस्य वस्तुपालस्य गृहं मत्वा समायाताः । परमग्रे मद्यगृहं दृष्टम् । मन्त्रिणोक्तम्-कुतः ? । तैरुक्तम्
जीवादिशेति पुनरुक्तिमुदीरयन्तः कुर्वन्ति दास्यमपि वण्ठजनोचितं ये । तेष्वेव यद् गुरुधियं धनिनो विदध्युः सोऽयं विभूतिमदपानभवोऽपराधः ॥५१॥
ततः प्रबुद्धो वस्तुपालो गुरून् क्षामयामास । ते श्रीउदयप्रभसूरिसंज्ञकशिष्ययुजो विशालगच्छा: पीलुयाईदेशे वर्तन्ते । ते वासनिक्षेपं कुर्वन्तु , न वयम् ।
जा जस्स ठिई जा जस्स संतई पव्वपरिसकयमेरा ।
कंठट्ठिए वि जीवे सा तेण न लंघइव्व त्ति ॥५२॥ मन्त्र्याह-अस्माभिर्भवदन्तिके त्रैविधषडावश्यककर्मप्रकृत्यादि सर्वमधीतम् । यूयमेव गुरवः । प्रभुभिरुक्तम्-नैवं वाच्यं, लोभपिशाचप्रसङ्गजनकत्वात् ।
ततो मन्त्रिभ्यां मरुदेशाद् गुरवः शीघ्रमानायिताः । मुहूर्तप्रतिष्ठा देवालयप्रस्थानं वासनिक्षेपणं कुलगुरुभिः कृतं, सार्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् ।
अथ प्रतिलाभना-तत्र मिलिताः कवीश्वराः नरेश्वराः सङ्गेश्वराः । दत्तानि कौशेयकटककुण्डलहारादानि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि कम्बलभोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैर्व्याख्या कृता।।
चौलुक्यः परमार्हतो नृपशतस्वामी जिनेन्द्राज्ञया निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया
त्त्वद्रूपोऽवततार गूर्जरभुवि श्रीवस्तुपाल ! ध्रुवम् ॥५३॥ ध्वनितः सङ्घः ।
सकलस्यापि वर्षस्य स एव दिवसः शुभः ।
यस्मिन् तीर्थमरेर्नाशः सज्जनश्च निरीक्ष्यते ॥५४॥ अथ चलितः सुशकुनैः सङ्घः । मार्गे सप्तक्षेत्राण्युद्धरन् श्रीवर्द्धमानपुरासन्नमावासितः । वर्द्धमानपुरमध्ये तदा बहुजनमान्यः श्रीमान् रत्नश्रावको वसति । तद्गृहे दक्षिणावर्त्तशङ्खः पूज्यते । स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमुघुमायमानो नृत्यति च । तस्य प्रभावात् तस्य गृहे चतुरङ्गा लक्ष्मीः । शङ्केन रात्रौ रत्न आलापि । तव गृहेऽहं चिरमस्थामिदानीं तव पुण्यमल्पम् । मां श्रीवस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे दानात् त्वमपीह परत्र च सुखीभवः । व्यक्तं
D:\bsnta-p.pm5\2nd proof