Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [ १ ] श्रीवस्तुपालप्रबन्धः ॥ ]
[ १०३
सन्नद्धानि हत्वा सजीवग्राहं जग्राह विद्रुवाणं तं कृपाणेन जघान । ततो गृहमामूलचूलं खातं पातितम् । हेमेष्टिकानां सङ्ख्या न, तथा मणिमुक्ताफलपदकानाम् । आयातो मन्त्री स्वधवलगृहम् , तोषितः स्वस्वामी वीरधवलः परिग्रहलोकश्च ।
ततः स्तुति:
श्रीवस्तुपाल ! प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । तीरेऽपि वार्द्धेरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खः ॥३२॥ तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि
स्तावत्तीव्रध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रेङ्खत्कमठमकरव्यूहबन्धुः स सिन्धुः
लोपामुद्रासहचरकरक्रोडवर्त्ती न यावत् ॥३३॥
ततश्चाक्षवाटिनौवित्तकवाट्योः पार्थक्यं कृतम् । आ महाराष्ट्रेभ्यः साधिता भूः । वेला - कूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्राहेण सान्निध्यं कृत्वा जयलक्ष्मीमर्पयतीति ते बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्राहिण्वन्ति । अम्बिका - कपर्द्दिनौ रात्रौ निधानभुवं कथयतः । ते निधयो मन्त्रिणा खानंखानं गृह्यन्ते । दुर्भिक्षस्य नामापि नाभूत्, विड्वराणि दूरे नष्टानि, मुद्गलबलान्यागच्छन्ति जघ्निरे । कदा पुनर्नाययुः । पल्लीवने दुकूलानि नागोदराणि च बद्धाणि, गृहीता कोपि न । ग्रामे ग्रामे सत्राणि, सत्रे सत्रे मिष्टान्नानि, ताम्बूलानि वैद्याः । दर्शनद्वेषो न । श्वेताम्बरेभ्यः प्रतिवर्षं तिस्रः तिस्रः स्वदेशसर्वनगरेषु प्रतिलाभनाः शेषदर्शनानामप्यर्चा । मन्त्रिवस्तुपालपत्न्यौ द्वे ललितादेवी - सोखू कल्पवल्लीकामधेनू । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः, सूहवदेवी विजानिः । प्रत्यक्ष चिन्तामणिः तेज:पालदयिताऽनुपमा । एवं पठितं च कविनालक्ष्मीश्चला शिवा चण्डी शची सापल्यदूषिता ।
गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः ॥३४॥
श्रीशत्रुञ्जयादिषु नन्दीश्वरेन्द्रमण्डपप्रभृतिकर्मस्थायाः प्रारम्भिषत । आरासणादिदलि स्थपथेन जलपथेन च तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः ।
एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतौ श्रीपाश्वनाथं नन्तुं स्तम्भकपुरमीयतुः । प्रथमदिने ससङ्घौ तौ पार्श्वनाथस्य पुरो भावभासुरौ श्रावक श्रेणिपुरःसरौ स्थितौ । गीतरासादि वर्तते । सङ्घोपरोधात्तत्रत्या अध्यक्षाः सूरयो मल्लवादिनः समाकारिताः । ते यावद्देवगृहं प्रविशन्ति तावत्पठन्ति
" अस्मिन्नसारे संसारे सारं सारङ्गलोचना " ।
मन्त्रिभ्यां श्रुतं चिन्तितं च । अहो । मठपतिर्गृहवद्देवगृहेऽपि शृङ्गाराङ्गगर्भं पद्यं प्रस्तौति । देवनमस्कारादिकमुचितमिह तन्नाधीते, तस्माददृष्टव्योऽसौ । उपविष्टः सूरिः । अन्येऽपि शतशः सूरयः पङ्क्तौ निषिण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाशीर्वादाय प्रेरिताः । मन्त्री पुरस्तिष्ठति । " अस्मिन्नसारे संसारे" इत्यादिपादद्वयं भणितं तैः । मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकरम् । दिनान्यष्ट एवं पाठश्च । मन्त्र्यवज्ञा चारोहत् प्रकर्षे । अष्टम्यां रात्रौ मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबदरकाः । कोऽपि कविराह
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211