________________
परिशिष्टम् [ १ ] श्रीवस्तुपालप्रबन्धः ॥ ]
[ १०३
सन्नद्धानि हत्वा सजीवग्राहं जग्राह विद्रुवाणं तं कृपाणेन जघान । ततो गृहमामूलचूलं खातं पातितम् । हेमेष्टिकानां सङ्ख्या न, तथा मणिमुक्ताफलपदकानाम् । आयातो मन्त्री स्वधवलगृहम् , तोषितः स्वस्वामी वीरधवलः परिग्रहलोकश्च ।
ततः स्तुति:
श्रीवस्तुपाल ! प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । तीरेऽपि वार्द्धेरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खः ॥३२॥ तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि
स्तावत्तीव्रध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रेङ्खत्कमठमकरव्यूहबन्धुः स सिन्धुः
लोपामुद्रासहचरकरक्रोडवर्त्ती न यावत् ॥३३॥
ततश्चाक्षवाटिनौवित्तकवाट्योः पार्थक्यं कृतम् । आ महाराष्ट्रेभ्यः साधिता भूः । वेला - कूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्राहेण सान्निध्यं कृत्वा जयलक्ष्मीमर्पयतीति ते बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्राहिण्वन्ति । अम्बिका - कपर्द्दिनौ रात्रौ निधानभुवं कथयतः । ते निधयो मन्त्रिणा खानंखानं गृह्यन्ते । दुर्भिक्षस्य नामापि नाभूत्, विड्वराणि दूरे नष्टानि, मुद्गलबलान्यागच्छन्ति जघ्निरे । कदा पुनर्नाययुः । पल्लीवने दुकूलानि नागोदराणि च बद्धाणि, गृहीता कोपि न । ग्रामे ग्रामे सत्राणि, सत्रे सत्रे मिष्टान्नानि, ताम्बूलानि वैद्याः । दर्शनद्वेषो न । श्वेताम्बरेभ्यः प्रतिवर्षं तिस्रः तिस्रः स्वदेशसर्वनगरेषु प्रतिलाभनाः शेषदर्शनानामप्यर्चा । मन्त्रिवस्तुपालपत्न्यौ द्वे ललितादेवी - सोखू कल्पवल्लीकामधेनू । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः, सूहवदेवी विजानिः । प्रत्यक्ष चिन्तामणिः तेज:पालदयिताऽनुपमा । एवं पठितं च कविनालक्ष्मीश्चला शिवा चण्डी शची सापल्यदूषिता ।
गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः ॥३४॥
श्रीशत्रुञ्जयादिषु नन्दीश्वरेन्द्रमण्डपप्रभृतिकर्मस्थायाः प्रारम्भिषत । आरासणादिदलि स्थपथेन जलपथेन च तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः ।
एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतौ श्रीपाश्वनाथं नन्तुं स्तम्भकपुरमीयतुः । प्रथमदिने ससङ्घौ तौ पार्श्वनाथस्य पुरो भावभासुरौ श्रावक श्रेणिपुरःसरौ स्थितौ । गीतरासादि वर्तते । सङ्घोपरोधात्तत्रत्या अध्यक्षाः सूरयो मल्लवादिनः समाकारिताः । ते यावद्देवगृहं प्रविशन्ति तावत्पठन्ति
" अस्मिन्नसारे संसारे सारं सारङ्गलोचना " ।
मन्त्रिभ्यां श्रुतं चिन्तितं च । अहो । मठपतिर्गृहवद्देवगृहेऽपि शृङ्गाराङ्गगर्भं पद्यं प्रस्तौति । देवनमस्कारादिकमुचितमिह तन्नाधीते, तस्माददृष्टव्योऽसौ । उपविष्टः सूरिः । अन्येऽपि शतशः सूरयः पङ्क्तौ निषिण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाशीर्वादाय प्रेरिताः । मन्त्री पुरस्तिष्ठति । " अस्मिन्नसारे संसारे" इत्यादिपादद्वयं भणितं तैः । मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकरम् । दिनान्यष्ट एवं पाठश्च । मन्त्र्यवज्ञा चारोहत् प्रकर्षे । अष्टम्यां रात्रौ मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबदरकाः । कोऽपि कविराह
D:\bsnta-p.pm5\2nd proof