Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥]
[१०१ धवलक्ककमागात् । शनैः प्राप्तमर्मप्राणो भीमसिंहमपराध्यन्तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । धवलक्कके राज्यं कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रनृपतिभिः स्वं स्वं दत्तम् । तेन स्वेन सैन्यमेव मेलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । तानि समभोजनवसनभोगवाहनानि तेजःपालस्य शरीरस्थच्छायावत् सहचारीणि समजीवितमरणत्वेन स्थितानि । तबलेन सैन्यबलेन च स्वभुजबलेन च सर्वं जीयते ।
इतश्च महीतटाख्यदेशे गोध्रा नाम नगरं यत्र तत्तत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणामेकोत्तरशतसङ्ख्यानि स्वयंभूलिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स गूर्जरधरां समागन्तुकामान् सार्थान् गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपालतेजःपालाभ्यां भट्टः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व, अन्यथा साङ्गणचामुण्डादीनां मध्ये मिल इति कथापितम् । तच्छ्रवणात् क्रुद्धेन तेनैव भट्टेन सह स्वभट्टः प्रेषितः । तेनागत्य राणश्रीवीरधवलाय कज्जलगृहं शाटिका चेति द्वयं दत्तम् । उक्तं च ममान्तःपुरं सर्वो राजलोक इति नः प्रभुणा ख्यापितम् । राणेन स भट्टः सत्कृत्य प्रहितः । गतः स्वस्थानम् । राणेन भाषिताः सर्वे स्वसैन्यकाः घूघुलविग्रहाय को बीटकं ग्रहीष्यति ? । कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रौढसैन्यपरिच्छदः । गतस्तद्देशादर्वाक्भागे कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येनाग्रे गत्त्वा गोध्रागोकलानि चालितानि । गोपालाः शरैस्ताडितास्तैरन्तर्गोध्रकं पूत्कृतं गावो ह्रियन्ते कैश्चित् । क्षात्रं धर्मं पुरस्कृत्य धावत इति शब्दश्रुत्या घूघुलो विचिन्तयति नवीनमिदम् केनास्मत्पदमागत्य गावो ह्रियन्ते ।
वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहः
तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥२९॥ इति वदन्नेव ससेनस्तुरङ्गममारूढः, जातोऽनुपदं गोहर्तृणाम् । गोहद्रोऽपि घूघुलाय दर्शनं ददिरे, शरान् संदधिरे, न च स्थित्वा युध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुल: यावन्मन्त्रिणो महति वृन्दे पतितः । तेन ज्ञातमीदृशं छोदं मन्त्रिणः । भवतु तावत् घूघुलोऽस्मि । निजा: सुभटाः समराय प्रेरिताः । स्वयमविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् मन्त्रिपृतनापि डुढौके । चिरं रणरसरभसोऽभूद् । भग्नं घूघुलेन मन्त्रिकटकम् । कान्दिशीकं दिशो दिशि गच्छति । तदा मन्त्रितेजःपालेन स्थिरमश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्रा भाषिताः । अरिस्तावद्वली, आत्मीयं तु भग्नं सकलं सैन्यम् । नष्टानामस्माकं का गतिः, किं यशः? । जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् । तैरपि सप्तभिस्तद्वाचाऽभिमतम् । व्याघुटिता अष्टौ, नन्ति नाराचादिभिः परसैन्यम् । तावन्मानं स्ववृन्दं सङ्घटितम् । दृष्ट्वा परेऽपि सत्त्वं धृत्वा चलिताः । तदा तेजःपाल एकत्र अम्बिकां देवीमपरत्र कपर्दियक्षं पश्यति । जयं निश्चित्य प्रसरं तावद्ययौ यावद्धघुल: गत्वा भाषितः । मण्डलीक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद्भुजबलं दर्शय । घूघुलोऽपि प्रत्याह इदं भुजबलं पश्य इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः । अथ मन्त्री सहसा दैवतबलाद्भुजबलाच्च तमश्वादपीपतत् , जीवन्तं बद्धा काष्ठपञ्जरेऽचिक्षिपत् , स्वसैन्यान्तर्निनाय ।
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211