Book Title: Vasant Vilas Mahakavyam
Author(s): Balchandrasuri, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
९८ ]
[वसन्तविलासमहाकाव्यम् ॥ विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् ।
स एव केवलं तस्मादस्माकं जायतां गतिः ॥२५॥ इत्यादि ध्यात्वा वस्त्राणि परावृत्य श्रीवस्तुपालः सपरिजनो बुभुजे । गृहीतताम्बूलो राजगृहमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः, पूर्वमविनीतोऽभूद्विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणे सारं सैन्यं कृतं तेजःपालेन । पश्चात् सैन्यबलेन धवलक्ककप्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसञ्चितं धनं हक्कयैव दण्डिताः, जीर्णव्यापारिणो निश्च्योतिताः । एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यपरिग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन्मन्त्री, अदण्डयत् सर्वम् । ततोऽद्भुद्धिवीरधवलस्तेजःपालेन जगदे ! देव । सुराष्ट्राराष्ट्रे धनिनष्ठक्कुरास्ते दण्ड्यन्ते । ततोऽचलदयम् । लब्ध्वास्वादः पुमान्यत्र तत्र सक्तिं न मुञ्चति ।
अथ वर्द्धमानपुरगोहिलवाड्यादिप्रभून् दण्डयन्तौ प्रभु-मन्त्रिणौ वामनस्थलीमागतौ । तटे चतुष्ककान् दत्त्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यौ प्रभू सहोदरौ तौ साङ्गणचामुण्डनामानौ उद्दामस्थामानौ राणकश्रीवीरधवलस्य शालकौ । तदानीं सौजन्यमर्यादां परिपालयन् तद्भगिनी निजजायां जयतलदेवीं मध्ये प्राहैषीद्वहुपरिजनाम् । सा गत्त्वा सहोदरौ समभाषिष्ट भ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनोऽभङ्गभञ्जनः, गूर्जरधरां प्रतिग्रामं प्रतिपुरं दण्डयन् भवतोर्दण्डनायागतोऽस्ति, दीयतां धनाश्वादिसारम् । एतद्भगिनीवचः श्रुत्वा मदाध्मातौ तौ प्रोचतुः । मन्ये स्वसस्त्वमतः समायाता सन्ध्यर्थं, माऽस्मद्वान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । मा स्म चिन्तां कृथाः । अमुं त्वत्पति हत्त्वा ते चारु गृहान्तरं कारयिष्यावः । न च निषिद्धोऽसौ विधिः, राजपुत्रकुलेषु दृश्यमानत्वात् । ततो जयतलदेव्याह समानोदयौं नाहं पतिवधभीता वां समीपमागां, किन्तु नि:पितृकगृहत्वभीता । स हि नास्ति वां मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यहयारूढं नाराचान् क्षिपन्तं शल्यं वेल्लयन्तं खड्गं खेलयन्तं द्रष्टमीशिष्यते । कालः साक्षादरीणां सः । अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् । इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलो महाक्रोधकरालाक्षो भृकुटीभङ्गभीषणभालोऽनुकृतभीमसेनः सङ्ग्रामममण्डयत् । तावपि वीरातिवीरौ ससैन्यावागतौ । सङ्घटितो रणः पतितानि योधसहस्राणि, पक्षद्वयेऽपि रजसाच्छादितं गगनम् । गतस्वपरविभागे वीरधवलो हत इति सैन्यद्वये व्याचक्रे । क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारभट्टयुक् साङ्गण-चामुण्डराजयोर्मेलापके गत्त्वा प्रसृतः, ऊचे च रे सौरष्ट्रौ ! गृह्णीतं करे शस्त्रं यद्यस्ति तेजः । इत्युक्त्वा तच्चक्रे । यद्देवैर्दिवि शिरोधूनितं कुर्वद्भिर्ददृशे । हतौ साङ्गण-चामुण्डराजौ, शोधितं रणक्षेत्रम् । पालिताः स्वे परे पालनार्हाः। प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसङ्ख्यं पूर्वजशतसञ्चितं कनकं , चतुर्दशशतानि दिव्यतुरङ्गमाणां पञ्चसहस्राणि तेजस्वितुरङ्गमाणां अन्यदपि मणिमुक्ताफलादि । जितं जितमिति उद्घोषः समुच्छलितः । स्थितस्तत्र मासमेकम् । ततो वाजोमानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः ।
१. श्लोक/१६-२५ कीर्तिकौमुदीमध्ये सर्ग-८ श्लोक/३०-३७-३८-४३-४७-४८-४९-५०-५१-५६ सन्ति ।
D:\bsnta-p.pm5\2nd proof

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211